A 914-4 Karmavibhaṅgasūtra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 914/4
Title: Karmavibhaṅgasūtra
Dimensions: 35 x 9 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/951
Remarks:


Reel No. A 914-4 Inventory No. 30403

Title Karmavibhaṅgasūtra

Subject Bauddhaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete and damaged

Size 35 x 9 cm

Binding Hole one in centre-left

Folios 10

Lines per Folio 11

Foliation figures in the right margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-951

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīmahābauddhāya ||

karmavibhaṃgasūtra ||

(with a later hand)

evaṃ kukkurasūtra || || (fol. 1r)

(oṃ) namaḥ śrīmahābauddhāya ||

evam mayā śrutam ekasmiṃ samaye bhagavān śrāvastyām viharati sma jetavane mahāvihāre ʼnāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārddha(ṃ) | atha sa bhagavān pūrvāhne nivāsya pā///

(m ā)dāya śrāvastīm piṇḍāya prāvikṣat sāvadānaṃ śrāvastau piṇḍāya caran yena śukamānavataudeyaputrasya niveśanan tenopasaṅkrāntas tena khalu punaḥ samayena śukasya mānavasya taudeyaputrasya niveśane /// (fol. 1v1–2)

End

bhītas trastaḥ saṃvignaḥ sarveṇa bhāvena mātāpitror namaskāraṃ kṛtvā āha | ūrddhvaṃ bhavāgrād api tathā adho ʼvīcitiryakpathān agaṇitān api lokadhātūn | asmiṃ sūryasuranaroragabhūtakāyasatvāni yāny upagatāni sukhībhavantu | iti cintayitvā sarveṇa bhāvena mātāpitror namaskāraṃ kṛtvā praṇidhānaṃ ca kṛtavān yatra yatropapadyāni mātāpitroḥ śuśrūṣāṃ kuryām iti | ye ca kecana satvā iha pretya phantaraṃ (!) pratibhoktukāmās teṣām arthe ʼham ata sthitaḥ | ye ca kecana loke muktā muktāś ca teṣāṃ namas te ca māṃ pālayantv itīdam uktvā tasminn ai

(fol. 10v9–11)

Microfilm Details

Reel No. A 914/4

Date of Filming x

Exposures 15

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 18-01-2006

Bibliography