A 917-4 Ratnamālāvṛtti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 917/4
Title: Ratnamālāvṛtti
Dimensions: 26.7 x 12.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 4/868
Remarks: subject uncertain;


Reel No. A 917-4

Inventory No.: 50795

Title Ratnamālāvṛtti

Remarks This is a commentary on the Āścaryayogamālā of a Nāgārjuna.

Author (śvetāmbarabhikṣu) Guṇākara

Subject Āyurveda

Language Sanskrit

Text Features The commentary appears to have been written in VS 1296 (dvādaśanavavarṣaṣaḍbhir aṃkite varṣe).

Manuscript Details

Script Nagari

Material paper

State complete

Size 26.7 x 12.5 cm

Folios 21

Lines per Folio 11

Foliation figures in both margins of the verso

Owner of MS NAK

Place of Deposit NAK

Accession No. 4-868

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

gurucaraṇakamalam amalaṃ praṇamya nāgārjunapraṇītāyāḥ ||

vivṛtiṃ sukhāvabuddhyai vakṣye haṃ ratnamāyāyāḥ ||

iha śāstrārambha ācārye(!) nāgārjunapāgāḥ || †triṣṭhasama†paripālanārthaṃ

śāstrasyopādeyatāṃ ca darśayituṃ gurupādanatiṃ kurvantaḥ prathamam (!) āryām āhuḥ ||

vimalamatikiraṇanikaraprabhinnasachiṣyakamalasaṃghā (!) ||

sakalabhuvan (!) vaikadīpā jayaṃti gurubhāskarā bhuvane || 1 || (fol. 1v1–4)

End

atha graṃthādhikyam āha || āścaryeti āścaryāṇy eva ratnāni teṣāṃ mālā paddhati sā nāgārjunācāryeṇa racitā guṃphitā kathaṃbhūtā anubhavasiddhā tathā saha kalābhiḥ catuṣṣaṣṭisaṃkhyālakṣaṇābhir vartaṃte ye te janāś ca teṣām atankaraṇa (!) tasya dayitā vallabhā ācārya(!)yogamālā sūtrataḥ samarthitā sūtradvāreṇa dvātrṃśadadhikaśatenāryāṇāṃ sā jayati sarvotkarṣeṇa vartate iti rūpakālaṃkāraḥ || || (fol. 21v1–5)

Colophon

iti ghaṭīyaśvetāṃbarapaṇḍitaśrīguṇākaraviracitā śrīnāgārjunapraṇītayogaratnamālārapravivṛttiḥ<ref name="ftn1">Read: ºmālākhyaº</ref> samāptim agāt || || ...

ātmasmaraṇāya mayā vivṛtti(!) nāgārjunapraṇīteyam ||

āścaryayogamālā agretanavṛddhaṭīkām(!) ||

yad aśuddham iha nirūpitam āryās tatkṣemyatāṃ(!) pramādaṃ me ||

kṛtvā viśuddhyatāṃ yat ko na skhalati pramādanivahena ||

śrīnṛpavikramasamaye dvādaśanavavarṣaṣaḍbhir aṃkite varṣe

racitā guṇākāreṇa(!) śvetāṃbarabhikṣuṇā vivṛttiḥ || (fol. 21v5–9)

Microfilm Details

Reel No. A 917/4

Date of Filming 30-07-84

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by DA

Date 12-02-03

Bibliography


<references/>