A 917-5 Ratnatrayaparīkṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 917/5
Title: Ratnatrayaparīkṣā
Dimensions: 26.1 x 12 cm x 22 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1158
Remarks: subject uncertain;


Reel No. A 917-5

Inventory No.: 50848

Title Ratnatrayaparīkṣā

Author Appaya Dikṣīta

Subject Śaivaśāstra

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 26.1 x 12 cm

Folios 22

Lines per Folio 11

Foliation figures in both margins of the verso; Marginal Title: raºº traºº

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-1158

Used for edition no

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

sarvajñānādikaṃ śaṃbhor yasyārūpaṃ vidur budhāḥ

tāṃ namāmi śivāṃ satyajñānānaṇdasvarūpiṇīṃ 1

atha ratnatrayaparīkṣākhyām aṣṭaślokīṃ saṃkṣepeṇa vyākurmahe,

nityaṃ nirdoṣagaṃdhaṃ niratiśayasukhaṃ brahma caitanyam ekaṃ

dharmau (!) dharmīti rūpadvayam atipṛthakbhūya (!) māyāvaśena,

dharmas tatrānubhūtiḥ sakalaviṣayiṇī sarvakāryānukūlā

śaktiś cechā(!)dirūpī bhavati guṇagaṇāś cāśrayasyaika eva, 1 (fol. 1v1–5)

End

ye saṃprāptā paraṃ sthā⟪ṃ⟫naṃ jñānayogaratāḥ sadā

na teṣāṃ punarāvṛttiḥ ghore saṃsāramaṇḍale

ityādivacanair vyavasthāpita iti sarvaṃ samaṃjasaṃ,

āmathya bhāṣyadugdhābdhiṃ prāpya ratnatrayaṃ tataḥ

śaṃbhur gaurī hariś ceti tac ca samyak parīkṣitam, 8 (fol. 22r6–9)

Colophon

iti śrībhaṭṭabharadvājakulajaladhikaustubhaśrīmadadvaitavidyācāryaviśvajidyājiśrīraṃgarājāvdha(!)rivarasūnor appadīkṣitasya kṛtau ratnatrayaparīkṣā samāptāḥ

bhāṣyavyākhyānakarttārau śrīkaṇṭhāppayadīkṣitau,

namāmi dakṣIṇāmūrtter aṃśajau ca svadeśika⟪ṃ⟫m, śubham, (fol. 22r9–11)

Microfilm Details

Reel No. A 917/5

Date of Filming 30-07-84

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by DA

Date 12-02-03

Bibliography