A 917-6 Saddharmalaṅkāvatāramahāyānasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 917/6
Title: Saddharmalaṅkāvatāra­mahāyānasūtra
Dimensions: 30.8 x 7.6 cm x 164 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/64
Remarks:

Reel No. A 917/6

Inventory No. 58987

Title Laṅkāvatārasūtra

Remarks

Author

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32 x 7.5 cm

Binding Hole 2

Folios 164

Lines per Folio 6

Foliation figures in the right margin of the verso; marginal title laṃkā/ laṃ

Place of Deposit NAK

Accession No. 5/64

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ sarvajñāya ||
samāptā vasuvikrāntavikramiparipṛcchāprajñāpāramitānirddeśaḥ sarvvasatvasasaṃtoṣaṇād bodhisatvapiṭakāt |
nairātmyaṃ yatra dharmmāṇāṃ dharmmarājena deśitaṃ
laṃkāvatāra(!) tatsūtram iha yatnena likhyete(!) ||    ||
evam mayā śrutam ekasmiṃ samaye bhagavān laṃkāpure samudramalayasikhare vi[[ha]]rati sma || nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṃghena sārddhaṃ mahatā ca bodhisatvagaṇena nānābuddhakṣetrasannipatitaiḥ bodhisatvair mmahāsatvair anekasamādhivasitābalābhijñāvikrīḍitair mahāmatibodhisatvapūrvvaṅgamais etc. (fol. 1v)

End

pratyātmadṛṣṭadharmmāṇāṃ bhūtabhūmiviśodhitaṃ |
bāhyatīrthavinirmmuktaṃ mahāyāṇaṃ vinirddiśet ||
parāvṛttir vikalpasya cyutināsavivarjitaṃ ||
śaśaromamaṇiprakhyaṃ muktānāṃ deśayann ayaṃ |
yathā hi graṃthaṃ ganthena yuktā yuktis tathā yadi ||
ato yuktir bhaved yuktim anyathā tu na kalpayet ||
cakṣuḥ karmma ca tṛṣṇā ca avidyāyogiṇas tathā |
cakṣurūpe manaś cāpi āvilasya mana(!) tatheti || (fol. 164v)

Colophon

āryyasaddharmalaṃṅkāvatāla nāma mahāyānasūtra sagāthakaṃ samāptam iti || (fol. 164v)

Microfilm Details

Reel No. A 917/6

Date of Filming 30-07-84

Exposures 168

Used Copy Kathmandu

Type of Film positive

Remarks = B 88/3

Catalogued by DA

Date 03-02-03