A 917-7 Saddharmalaṅkāvatāramahāyānasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 917/7
Title: Saddharmalaṅkāvatāra­mahāyānasūtra
Dimensions: 44.8 x 19.5 cm x 62 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/5269
Remarks:

Reel No. A 917/7

Inventory No. 58988

Title Laṅkāvatārasūtra

Remarks

Author

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 44.8 x 19.5 cm

Binding Hole

Folios 62

Lines per Folio 15

Foliation figures at top corner of the left margin of the verso; marginal title la.kā.

Place of Deposit NAK

Accession No. 5/5269

Manuscript Features

Excerpts

Beginning

oṁ namaḥ sarvajñāya
samāptā vasuvikrāntavikramiparipṛcchāprajñāpāramitānirddeśaḥ sarvasatvasasaṃtoṣaṇād bodhisatvapiṭakāt
nairātmyaṃ yatra dharmāṇāṃ dharmarājena deśitaṃ
laṃkāvatāraṃ tatsūtram iha yatnena likhyate
evaṃ mayā śrutam ekasmin samaye bhagavān laṃkāpure samudramalayasikhare viharati sma nānāratnagotrapuṣpapratimaṇḍitena mahatā bhikṣusaṃghena sārddhaṃ mahatā ca bodhisatvagaṇena (fol. 1v)

End

parāvṛttir vikalpasya cyutināsavivarjitaṃ
sama(!)romamaṇiprakhyaṃ muktānāṃ deśayann ayaṃ ||
yathā hi graṃthagachena (!) yuktā (!) yuktis tathā yadi ||
ato yuktir bhaved yuktim anyathā tu na kalpayet
cakṣuḥ kamaṃ(!) ca tṛṣṇā ca avidyāyoginas tathā |
cakṣurūpe manaś cāpi āvilasya mana (!) tatheti ||    || (fol. 62r)

Colophon

āryyasaddharmalaṃkāvatāla nāma mahāyānasūtra sagāthakaṃ samāptam iti ||    ||
ye dharmā hetuprabhavā hetun teṣāṃ tathāgata || hy avat (!)
teṣāṃ yo nirodha evamvādi mahāśravaṇaṃ ||    || śubham, || (fol. 62r)

Microfilm Details

Reel No. A 917/7

Date of Filming

Exposures 64

Used Copy Kathmandu

Type of Film positive

Remarks = B 88/1

Catalogued by DA

Date 03-02-2003