A 917-8 Vajrasūci

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 917/8
Title: Vajrasūci
Dimensions: 28.3 x 8.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 3/721
Remarks:


Reel No. A 917-8

Inventory No.: 105121

Title Vajrasūcī

Author Aśvaghoṣa

Subject Bauddhaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.3 x 8.5 cm

Folios 9

Lines per Folio 7

Foliation figures in both margins of the verso; Marginal Title: vajra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-721

Used for edition no

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīmajunāthāya || ||

vedāḥ pramāṇaṃ smṛtayaḥ praṃāṇaṃ, dharmārthayuktaṃ vacanaṃ pramāṇaṃ ||

yasya pramāṇaṃ na bhavet pramāṇaṃ kas tasya kuryād vacanaṃ pramāṇaṃ || ||

iha bhavatā yad iṣṭaṃ sarvavarṇṇapradhānaṃ brāhmaṇavarṇṇa iti || || vayam atra brūmaḥ || ko [ʼ]yaṃ brāhmaṇo nāmaḥ(!) kiṃjīvaḥ kiṃśarīraḥ kiṃjñānaṃ kimācāraḥ || kiṃkarmmaḥ(!) kiṃveda iti || 1 || (fol. 1v1–3)

End

pāragaṃ sarvavedānāṃ sarvatīrthyābhiṣecanaṃ ||

yuktaś carati yo dharmaṃ tad evā(!) brāhmaṇaṃ viduḥ ||

yadā na kurute pāpaṃ sarvabhūteṣu dāruṇaṃ ||

kāyena manasā vācā brahma saṃpadyate tadeti ||

asmābhir uktaṃ yad idaṃ dvijānāṃ mohaṃ nihaṃtuṃ hatabuddhikānāṃ ||

gṛhṇaṃtu saṃto yadi yuktam etan muṃcaṃ(!) tathāyuktam idaṃ yadiḥ (!) syāt || ||

kṛtir iyaṃ siddhācāryyaaśvaghoṣapādānām iti || || (fol. 9v4–6)

Colophon

iti vajraśūcīprakaraṇaṃ samāptam || jīvānaṃdasyeyaṃ(!) pustakaṃ || śubhaṃ ||

(fol. 9v7)

Microfilm Details

Reel No. A 917/8

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by DA

Date 14-02-03

Bibliography