A 918-4 Kavitāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 918/4
Title: Kavitāvadāna
Dimensions: 36.5 x 8 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/15
Remarks:


Reel No. A 918/4

Inventory No. 32453

Title Kavitāvadāna

Remarks

Author

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.5 x 8.0 cm

Binding Hole(s)

Folios 11

Lines per Page 6

Foliation figures in the middle right-hand margin on the verso

Scribe Sarvānanda vajrācārya

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/15


Manuscript Features

Excerpts

«Beginning»


❖ śrīḥ bhagavāñ chāstā śākyasiṃho jagad guruḥ || (!)


śāriputraṃ sasāmantrya(!) sabhāṃ cārryevam(!) ādiśat ||


bhikṣavaḥ śṛṇuvakṣāmi vasudhārādhaneśvari ||


devirūpaṃ tṛkaṃ dhṛtvā prakāśitaṃ kathāṃ mayā || (fol. 1r1-2)



«End»


tato rājā prabhṛtibhiḥ sarvajanaiś ca ratnayāne pratiṣṭhāppya(!) tuṣitabhavane niyate(!) ||


jaya〈rmma〉dharmmadeśanārthaṃ rājaputraṃ yauvanaṃ rājanāmānaṃ sthāpayatisma ||


tena yauvarājena sadā (martya)maṇḍale vrataṃ prakāśayitvā sukhenā(!) saṃbhūtvā tiṣṭhati ||


evaṃ hi sāriputraḥ sā vasudhārā jineśvarī ||


devīrūpatrikaṃ dhṛtvā svayaṃ pūrvvaprakāśitsaḥ || (fol. 11r2-4)


«Colophon»


iti śrīkavitāvadāne śrīvasudhārā pūrvvamartyamaṇḍale prakāśitavarṇano(!) nāma trayodaśamo ʼdhyāyaḥ || ||


oṁ namo bu〈r〉ddhāya oṁ namo dharmmāya oṁ namo saṃghāya || sudhaṃ vā masuddhaṃ(!) vā ..dhi (sarvaṃ) ṣamasva kṣamasva || ||


likhite ʼyaṃ vasite śrī vajrācāryyasarvvānando-yati lekhako doṣa(!) nāsti ❁ || ❁ || ❁ || ❁ || (fol. 11r4-6)


Microfilm Details

Reel No. A 0918/04

Date of Filming not indicated

Exposures 14

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 13-04-2014

Bibliography