A 918-5 (Lakṣacaityavrata)śṛṅgabher(īkathā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 918/5
Title: [Lakṣacaityavrata]śṛṅgabher[īkathā]
Dimensions: 48.5 x 6 cm x 8 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/8
Remarks: as Citraviṃśatyavadāna; B 104/9


Reel No. A 918/5

Inventory No. 15388

Title Śṛṅgabherī-phalakathā

Remarks

Author

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material thāsaphu (leporello)

State incomplete

Size 48.5 x 6.0 cm

Binding Hole(s)

Folios 8

Lines per Page 7-8

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/8


Manuscript Features

Excerpts

«Beginning»


śṛṇu vakṣāmi he rājan tavārthaṃ vacmi sāṃprataṃ |


śṛṃgabheryyā phalaṃ śreṣṭhaṃ turyānāṃ turyam uttamaṃ ||


phalaṃ ..tā anākāle vrateṣu dharmmasaṃmate |


santi śṛṃgabherīś(!) ca divyaṃ gotraṃ bhaviṣyati || (!)


ye mānavā parā śreṣṭhāḥ bhūpavimbe tu bhaktitaḥ |


saparyā sokṣadāṃ(!) kṛtvā śṛṅgabherī karoty api || (exp. 2t 1-2)


«End»


yamadūtovāca ||


pramuñcāmi kathaṃ deva (pāpā) ye kutsitā narā[ḥ] |


nirddayāḥ lubdhako yaṃ vānekaprānitihiṃsaka(!) ||


sa āhvānayāti(!) durgatiṃ cāyaṃ yamaloke na (gacchati) | (!)


..te .. ..kta dūta pramuñca sahasrānanaṃ || (!)


yamadūtovāca ||


bhagavan kasya haṃtuṃ tan na jānāmi kadācana


suddhā ko ʼpi kathaṃ nātha yamalokamayo(!) gvatā(!) ||


samāha || (exp. 3t1-2)


«Colophon»


Microfilm Details

Reel No. A 918/5

Date of Filming not indicated

Exposures 4

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 19-05-2014

Bibliography