A 918-6 Dhīmatīparipṛcchāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 918/6
Title: Dhīmatīparipṛcchāvadāna
Dimensions: 32 x 5.8 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/11
Remarks:


'

Reel No. C 74/2

Inventory No. 53197

Title Piṇḍapātrāvadāna

Remarks (44+34 pages - 2 mss); =C 81/14,1

Author

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State incomplete

Size 30.0 x 7.0 cm

Binding Hole(s)

Folios 78

Lines per Page 5

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying NS 857

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 9/750

Manuscript Features

Excerpts

«Beginning»


❖ oṁ namo bhagavatye(!) guṇasāgarāyaḥ(!) ||


viharati kanakādau śākyasiṃho munīṇdroʼ


parimitasurasaṃghiḥ sevyamāno janoghaiḥ


kuvalayadalanetrau lakṣaṇai(!) yuktagātraiḥ


sma bhavanidhitatasthai(!) sarvvalokā(!)hitārthaḥ || ||


śākyasiṃha; palameśvara sumeruparvatasa vijyāka, gathiṃhmā sāke siṃha anekasaṃgha pari///na sevāyā


cakāva vijyāka, hana gathiṃ sundala playa harathiṃ ṅaṃ ṅamikhā, sūya netā lakṣagarāka /// thiṃṅa palameśvarana


samastalokayātaṃ hitayāya nimittina vijyātā || 1 || (fol 1v1–5)


«End»


pūrvaplavo vṛrddhikaro dhanadaś corttala(!)plava(!) |


syād dakṣiṇaplave mṛtyuḥ paścime kalaho bhavet ||


vaṃthu kvathyāka tuṃ mahāprasasta || yaṃ kvathyāka tuṃ dhanadhānya vṛddhi ||

etā kvathāka tuṃ saṃtāna madu || yo thu kvathyāka tuṃ kahana dhana phoyuva ||

tuṃ lakṣaṇasa datasā thācumāsa lakṣaṇakāya juro || ||


pūrvapūrvvaśilaṃ bhādre mārgge dakṣiṇamastako |


paścime phātguṇādau tu jyeṣṭhādāv urttale śiraḥ ||


ādibhādavapūrvve rūva śila, dakṣiṇa urttala paścima dīśa | tini tini māse phalāye bhāga

vāme kalavata sutaya nāga || || (fol. 34v1–35r1)


«Colophon»


Microfilm Details

Reel No. C 74/2

Date of Filming (??)-03-1976

Exposures 85

Used Copy Kathmandu

Type of Film digitized copy

Remarks

Catalogued by RA/BK

Date 06-06-2014

Bibliography