A 92-19 Pitṛgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 92/19
Title: Pitṛgītā
Dimensions: 23 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1101
Remarks: subject uncertain;


Reel No. A 92-19 Inventory No. 53422

Title Pitṛgītā

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 9.5 cm

Folios 6

Lines per Folio 6

Foliation figures in upper-left-hand and lower roght-hand margin of the verso, beneath the marginal title: pi. gī. and rāmaḥ

Scribe Umānāthaśarmā

Date of Copying SAM 1936

Place of Deposit NAK

Accession No. 4/1101

Manuscript Features

Stamp Vīrapustakālaya

Excerpts

Beginning

śrīganeśāya namaḥ ||

bhajanaṃ nidhirūpaṃ te pitṛbhaktividhiṃ mudā ||

ṛ(2)ṣayaḥ paripaprachur (!) vyāsaṃ dharmārthakovidaṃ || 1 ||

pitṛbhaktiḥ kathaṃ kāryyā kiṃ ta(3)syāś ca phalaṃ bhavet ||

imaṃ praśnaṃ vyāsamune vrūhi tathyaṃ samāsata || 2 ||

vyāsa uvaca ||

(4)śṛṇvaṃtu munayaḥ sarve yad arthaṃ dhruvam āgatāḥ ||

tad ahaṃ saṃpravakṣāmi pitṛbhakti(5)vidheḥ phalaṃ || 3 || (fol. 1v1–5)

End

rukmiṇy uvāca

iti tān vinayopetān muniṃ praṣṭuṃ samāgatā[[n]] ||

uvāca pitṛmāhātmyaṃ ḍhuṃḍhe vuāso mahāmuniḥ || 42 || (fol. 5v4–5)

Colophon

iti śrīpadmapurāṇe takṣakavaṃśe(!)prakāśe pitṛgītākathanaṃ (1)samāptaṃ

(fol. 5v6–6r1)

yādriśaṃ(!) … || 1 || (…2)śrīsamvat 193(3)6 sāla miti āśvina vadi 9 roja 7 śubma śqbhūyāt likhitaṃ(4) śubhm (!) umānātha śarmaḥ (!) || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 6r1–4)

Microfilm Details

Reel No. A 92/19

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 09-06-2005

Bibliography