A 92-2 Pañcīkaraṇavārttika

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 92/2
Title: Pañcīkaraṇavārttika
Dimensions: 17 x 10.5 cm x 10 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5739
Remarks: = A 858/10


Reel No. A 92-2

Inventory No.: 52220

Title Pañcīkaraṇavārttika

Author Śrīsureśvarācārya

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 17.0 x 10.5 cm

Folios 10

Lines per Folio 7

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5739

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

oṃkāraḥ sarvavedānāṃ sāras tatva (!)(2)prakāśakaḥ ||

tena cittasamādhānaṃ mumukṣaṇāṃ (!) prakāśya(3)te || 1 ||

āsīd ekaṃ paraṃ brahma nityamuktam avikriyaṃ ||

(4)tat svamāyā samāveśād bījam avyākṛtātmakaṃ || 2 ||

(5)tasmād ākāśam utpannaṃ (!) śabdatanmātrarūpakaṃ ||

sparśā(6)tmakas tato vāyus tejorūpātmakaṃ tataḥ || 3 ||

ā(7)po rasātmikās tamāt tābhyo gaṃdhātmikā mahī ||

(1)śabdaikaguṇam ākāśaṃ śabdasparśaguṇo marut || 4 || (fol. 1v1:2r1)

End

prajñānaghana(3)m ānaṃdaṃ vaiṣnavaṃ paramaśrute ||

idaṃ prakāraṇaṃ (!) yatnāj jñā(4)tavyaṃ bhagavattamaiḥ || 62 ||

amānitvādi niyamair guru(5)bhaktiprasādataḥ ||

imāṃ vidyāṃ prayatnena yogī sam(6)dhyāsu sarvadā || 63 ||

samabhyased ihāmutra bhogā(7)nāsakta dhī sudhīḥ ||

rāgadveṣādirahitaṃ svātmā(1)naṃ citayet (!) sadā || 64 || (fol. 9v2:10r1)

Colophon

iti sureśvarācāryavira(2)cita paṃcīkaraṇavāttikaṃ samāptaḥ || (!)  ❁ || ❁ || (3)śaśuṃbhavati (!) || śrīkṛṣṇārpaṇam astu || ❁ || ||(fol. 10r1–3)

Microfilm Details

Reel No. A 92/2

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 07-06-2005

Bibliography