A 92-3 Pañcīkaraṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 92/3
Title: Pañcīkaraṇa
Dimensions: 22 x 9 cm x 10 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/731
Remarks:

Reel No. A 92/3

Inventory No. 52216

Title Pañcīkaraṇavivaraṇa

Remarks

Author Ānandajñāna

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 22.0 x 10.0 cm

Binding Hole

Folios 10

Lines per Folio 10

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the title paṃ and rāmaḥ.

Place of Deposit NAK

Accession No. 4/731

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yadabodhād idaṃ bhāti yad bodhād vinivarttate ||
namas tasmai parānaṃda(2)vapuṣe paramātmane || 1 ||

atītānekajanmasu kṛta[[sukṛta]] prasādāsādita buddhiśuddhīnāṃ viveka(3) vairāgya śamadamādisādhanasaṃpannānāṃ parityaktasarvakarmaṇāṃ mokṣamātram ākāṃkṣatāṃ tad u(4)pāyabhūtam ātmatatvajñānam (!) āpātataḥ śrutimukhād adhigatam avāptum icchatām atilaghunopā(5)yena katham idam utpadyatām iti manvānaḥ san-n ācārya oṃkāraṃ sarvavedasārabhūtaṃ tathāvidha samyag bo(6)dhasamudayanidānapratilabhya tadīyasvarūpanirūpaṇadvārā tatvaṃ (!)nivedayitukāmas tad avayava(7) makāraṃ avatārayan nadyāropāpavādanyāyaṃ anusaran pratipattisaukaryārthaṃ prathamaṃ sthulaṃ (!) prapaṃca(8)m upanyasyati | paṃcīkṛteti (fol. 1v1–8)

End

satyajñānānaṃdasvarūpaṃ brahmaiveti siddhaṃ ||

ṣaḍvidhaṃ (6) liṃgam āśritya vedāṃtā yatra niṣṭhitāḥ ||
vidhānapratiṣedhābhyāṃ taṃ vande puruṣottamam || 1 ||

(7)upakramopasaṃhārābhyāsāpūrvatāphalārthavādopapatyākhyāni liṃgāni ||
(fol. 10v5–7)

Colophon

i(8)ti śrīparamahaṃsaparivrājakācārya śuddhānandapūjyapādaśiṣya śrīmad ānaṃ[[da]]jñānaviraci(9)taṃ paṃcīkaraṇa kivaraṇaṃ (!) samāptam ||    ||
yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||
(10)yadi śuddham aśuddhaṃ vā mama doṣo na diyate || 1 ||    || ❁ ❁ ❁ śrī || śrī || (!) (fol.10v)

Microfilm Details

Reel No. A 92/3

Date of Filming

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 07-06-2005