A 92-40 Brahmasūtra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 92/40
Title: Brahmasūtra
Dimensions: 27.5 x 15.5 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5385
Remarks:


Reel No. A 92-40 Inventory No. 12674

Title Brahmasūtravṛtti

Remarks = Raṅganāthīyāvṛtti of by Raṇṅganātha on Brahmasūtravṛtti

Author Raṅganātha

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 15.5 cm

Folios 61

Lines per Folio 7

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the Title: ve. vṛtti. and rāmaḥ

Place of Deposit NAK

Accession No. 5/5385

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

pratyagjyotiḥ svarūpaṃ tam avāṅmanasagocaram |

śrīvāsudevaṃ sāṣṭāṇgaṃ praṇamya (2) sakaleṣṭadam || 1 ||

vidyāraṇyakṛtai (!) [[ślokai]]r nṛsiṃhāśramasūktibhiḥ

saṃdṛdhvā (!) vyāsasūtrāṇāṃ vṛttir bhāṣyānusāri(3)ṇī || 2 ||

ānandāśramapādābja parāgāṇāṃ kṛpābalāt

likhyate raṃganāthena vidvajjanamanoharā || 3 || (fol. 1v1–3)

End

etad uktaṃ bhavati ○

śūnyāṇvādi ṣvekabuddhyā sarvabuddhi(7)r na yujyate |

syur brahmaṇyapidhānādyās tato brahmaiva kāraṇaṃ |

ekavijñānāt sarvavijñānaṃ, śūnyatryaṇukā(1)dikāraṇatāvādimate nopapadyate | dhānādi dṛṣtāṃtas tu brahmaṇyaṃ pīdriyā (!)gamyatayā sūkṣmatvād u(2)papadyate || tasmāt brahmaiva jagatkāraṇaṃ na pradhānatryaṇukaparamāṇvādīti siddhaṃ ||

(fol. 60v6:61r2)

Colophon

iti (3) śṛīmatparamahaṃṣaparivrājakācārya śrīānaṃdāśramacaraṇāraviṃdasevāparāyaṇena raṃganā(4)thena likhitāyāṃ vyāsasūtravṛttau prathamodhyāyaḥ || 1 || || śrīsūryāya namaḥ || || śrīḥ || ||

(fol. 61r2–4)

Microfilm Details

Reel No. A 92/40

Exposures 62

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 10-06-2005

Bibliography