A 92-5 Pañcīkaraṇavārttika

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 92/5
Title: Pañcīkaraṇavārttika
Dimensions: 24 x 8 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/28
Remarks:

Reel No. A 92/5

Inventory No. 52222

Title Pañcῑkaraṇavārttika

Remarks

Author Śrīsureśvarācārya

Commentator

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 8.0 cm

Binding Hole

Folios 6

Lines per Folio 6

Foliation figures in upper left and lower right-hand margin of the verso, rāmaḥ is above the right-hand folition,

Place of Deposit NAK

Accession No. 3/28

Manuscript Features

Stamp: Candrasamśera

Excerpts

Beginning

śrīsvasti || oṃ puruṣottamāya namaḥ ||

oṃkāraḥ sarvavedānāṃ sā[[ra]]s tatva (!) prakāśakaḥ ||
tena (2)cittasamādhā[[naṃ]] mumukṣūṇāṃ prakāśyate 1

āsīd ekaṃ paraṃbrahma nityamuktam avikriyaṃ ||
tat svamā(3)yāsamāveśāt bījaṃ avyākṛtātmakaṃ 2

tasmād ākāśam utpannaṃ śabdatanmātrarūpakaṃ || (!)
sparśā(4)tmakas tato vāyus tejo rūpātmakaṃ tataḥ 3

āpo rasātmikās tamā (!) tābhyo gaṃdhātmikā mahī ||
(5)śabdaikaguṇam ākāśaṃ śabdasparśa guṇo marut || 4 (fol. 1v1–5)

End

prajñānaghanam ānaṃdaṃ vaiṣnavaṃ padam aśnute
idaṃ prakaraṇaṃ yatnāt (!) jñātavyaṃ (3) bhagavattamaiḥ
amānitvādn-nirmalatvā[[d]] gurubhaktiprasādataḥ
imāṃ vidyāṃ prayatnena yo(4)gī samdhyāsu sarvadā
samabhyased ihāmutra bhogānāsakta dhīḥ sudhīḥ
rāgadve[[ṣā]]di rāhitya (!)(5) tvātmānaṃ ciṃtayet sudhīḥ 36 (fol. 6v2–5)

Colophon

oṃ tatsad iti śrīmatsureśvarācāryaviracitaṃ pañcamīkaraṇa(6)vārttikaṃ (!) samāptam | śrīkṛṣṇārpaṇam astu ❁ ❁
mādhūkaraprāk (!) praṇītaṃ tāṭkālikam ayācitaṃ
aupapannaṃ ca saṃproktaṃ bhaikṣyaṃ paṃcavidhasmṛtaṃ 1 (fol. 6v5–6)

Microfilm Details

Reel No. A 92/5

Date of Filming

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 07-06-2005