A 921-2 (Buddhadharmasaṅghavidhi)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 921/2
Title: [Buddhadharmasaṅghavidhi]
Dimensions: 16 x 6.5 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 931
Acc No.: NAK 5/215
Remarks: B 107/26

Reel No. A 921/2

Inventory No. 58020

Title [Cakrasaṃvarasamādhividhi]

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 16.0 x 6.5 cm

Binding Hole

Folios 25

Lines per Folio 5

Foliation figures in right-hand margin on the verso

Date of Copying SAM (NS) 931

Place of Copying Kathmandu

Place of Deposit NAK

Accession No. 5/215

Manuscript Features

Excerpts

Beginning

...samādhi yāya || maṇḍalayā ākāra dayake || lāhāja(2)lapā dhyāna yāya ||
oṃ namaḥ śrīcakrasamvarāya ||
samanvāha(3)rantu māmbuddhā aśeṣādikṣusaṃsthitā ||
śrīmatavajadākā(4)ya, dākiṇicakravattina,
pañcajñānetrī kāyāya trānāya ja(5)gate nama,
jāvantā vajadākiṇya thiti saṃkalpa baṃdhanā
ro(r2)ko kṛtya pravatinya, snāvatibhyo namaḥ sadāḥ
oṃ svabhāvaśuddhā(2) sarvvadharmmā svabhāvaśūddho' hūṃ ||
sunyatāṃ jñānavaja svabhāvāma(3)ko huṃ || (fols. 1v1–2r3)

End

kigvala nākha hāyake bali ||
oṃ kha kha khāhi 2 sarvvayakṣarākṣa(2)sabhūtapretapiśācātmādākaḍākinyādayaḥ imaṃ bali gṛhna(3)ntu pivantu jighrantu, mātrikramatha, sarvvākāratayā satasukha(4) viśuddhayaḥ sāhāyakā bhavantu |
mama śāntiṃ rakṣāṃ kurvvantu sva(5)sti svāhā || lāśyā kāya || tarppana yāya ||    || (fol. 19v1–5)

Colophon

iti samādhividhi || (fol. 19v5)

Additional text

oṃ bhuddha, dharmma, saṃghadevatābhaṭārakāya pūjanārthaṃ hastārghaṃ namaḥ (2) || pādārgha taya || sihnalaṃ tike || jajamakā kokhāyake || svāna(3) chāya || svasti vākya pope || puṣpa nyāsa yāya || (fol. 20r1–3)

iti buddha dharmma saṃgha vidhi samāpta || (fol. 23r3)

puṣpanyāsa yāya || maṇḍalasa || japa yāya dhuneo ||    || (3)
oṃ ānandāya svāhā ||
oṃ pramānandāya svāhā ||
oṃ viramāna(4)ndāya svāhā [[ ...]] ||
stuti || pañcapacāla pūjā ||
sarvvajñajñānasandratha (5) jagadrathaṃ prasādikaṃ cintāmani vivotta, bhūtaṃ śrīsamvaraṃ namostute ||    || (fol. 25r2–5)

Written with second hand

saṃ 931 vaiśāṣa śu 3 ñadeśayā seṣṭha baniyā manirudrayāke bhā(fol. 25v2)judhanajuna ṅāṅaṃ kāyā juro śubham astu sarvadākalaṃ ||

Microfilm Details

Reel No. A 921/2

Date of Filming 01-08-1984

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks = B 107/26

Catalogued by KT/RS

Date 21-01-2010