A 922-6(1) (Subhāṣitaratnakaraṇḍaka)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 922/6
Title: Puṇyaprotsāhanakathā
Dimensions: 30.6 x 7.5 cm x 35 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Kathā
Date:
Acc No.: NAK 1/1123
Remarks:

Reel No. A 922-6 (1)

Inventory No. 110190

Title [Subhāṣitaratnakaraṇḍaka]

Remarks The title above is that of an enlarged version of the work (cf. "Manuscript Features").

Author

Subject Bauddha, Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State almost complete

Size 30.6 x 7.5 cm

Binding Hole(s) 2

Folios 20

Lines per Folio 6

Foliation numerals in the right margin of the verso

Place of Deposit NAK

Accession No. 1/1123

Manuscript Features

Available folios: 1-20. The last folio is missing.

[A 922-6] exp. 16b-19a (fols. 1-3), 14b-15a (fol. 4), 20b-36 (fols. 5-20)
[A 119-3] exp. 2-7a (fols. 1-3), 25b-26a (fol. 4), 8b-24a (fols. 5-20)
Folio no. 4 on exposures 19b-20a (7b-8a of A 119-3) is in fact folio no. 5 of A 922-6(2) (Ahorātravratakathā).

The manuscript contains the core of the Subhāṣitaratnakaraṇḍaka, the first 22 chapters on the dāna-pāramitā. This may be a good evidence that the work was first composed of 22 chapters only and 5 chapters on the other five pāramitā have been added later. It is not clear whether the original work was already entitled Subhāṣitaratnakaraṇḍaka.

The Subhāṣitaratnakaraṇḍakathā with 27 chapters on all the six pāramitā has been edited by A. C. Banerjee (1959), Heinz Zimmermann (1975) and Michael Hahn (1982).

Excerpts

Beginning

(fol. 1v1) ❖ namo mañjunā⟪na⟫thāya ||

mānuṣyaṃ samavāpya duṣkaraśatair llabdh[v]ā durāpaṅ kṣaṇaṃ
⟨s⟩mṛtyau niṣpratikāradāru[[natare]] nityaṃ pura[ḥ]sthāyini |
yātheya(2)n<ref>Read pātheyaṃ</ref> damadānasa[ṃ]yama[ma]yaṃ yai[r] nna⟨ṃ⟩ prabhūtaṃ kṛtaṃ ||
sasāyotra<ref>Read saṃsārogra-</ref>maru⟨t⟩prapātapatitāḥ prāpsyanti duḥkhāni te ||
mānuṣyaṃ durllabham prāpya vidyutsampā(3)tacañcalaṃ ||
bhavakṣaye mati[ḥ] kā[r]yyā bhavopakaraṇeṣu vā ||
mānuṣyatvaṃ samā[[sā]]dya vidyujvālārmmicañcalaṃ<ref>Read vidyujjvālormi-</ref> |
puṇyam e(4)vātra kurvvīta yataś cintāmaṇi[r] nṛṇā(m) |
yasyān[u]bhāvāt mānuṣyam prāptam bhūyo pi sāmprat⟨t⟩a[m] ||
puṇyat(!) tad varddhayasve(5)ha yasmā hetuḥ sukhasya te <references/>

Sub-colophon

  1. puṇyaprotsāhanakathā || (fol. 2r3)
  2. dharmmaśravaṇaprotsāhanakathāḥ || (fol. 2v6)
  3. durllabhamanuṣyakathā || (fol. 3r1)
  4. dānakathā || (fol. 5r5)
  5. puṇyakathā || (fol. 6r6)
  6. bimbakathā || (fol. 7r3)
  7. snānakathā || (fol. 7v3)
  8. kuṅkumādikathā || (fol. 8r3)
  9. cchatrakathā || (fol. 8v3)
  10. dhātvāropaṇakathā || (fol. 9r2)
  11. maṇḍalakathā || (fol. 9v3)
  12. bhojanakathā || (fol. 10r3)
  13. || (end of the section "pānakathā") (fol. 10v6)
  14. vastrakathā || (fol. 11r5)
  15. puṣpādikathā || (fol. 11v5)
  16. praṇāmakathā || (fol. 12r6)
  17. ujjvalakathā || (fol. 13r1)
  18. pradīpakathā || (fol. 13v4)
  19. vihārapratiṣṭhāpaṇakathā || (fol. 14r4)
  20. śayanāsanakathā || (fol. 14v2)
  21. kṣetrakathā || (fol. 15v4)

End

(fol. 19v6) sūcīmukhādikuharo[[da]]raśu(20r1)ṣkaga(!)trāḥ
keśāmbarā ravikaraiḥ palipītabhāsa(!)ḥ |
pretāḥ sadā sililalālasaṃyvāyadārnmās<ref>Read salilalālasayā yad ārttās</ref>
tat pānadānavikalena pha(2)lam vadanti ||

iti śrīpuṇyaprosv(!)āhane vicitraphalavarṇṇanā nāma dvāviṃśatitamaḥ paricchedaḥ || 22 || <references/>

Colophon

puṇyaprotsā(fol. 20r3)hana-śravaṇan dullabhaṃ tyāga-puṇyayoḥ ||
bimba-snānaṃ tathā gandhaṃ cchatraṃ dhātvā(!)varopaṇam ||
maṇḍalaṃ bhoja(4)naṃ pānaṃ vastraṃ puṣpādivarṇṇanam ||
praṇāmojvālikādīpavihāra-śayanāsanam ||
kṣetram vicitrañ caivā(5)ntam itya(metre!) bahudhā bhṛśam ||
kathā dvāviṃśati proktā bhūyodānasya varṇṇane ||

tata[ś ca]kampe samahīdharā dharā
velāṃ vya(6)tītya prasasāra sāgaraḥ |
saṃsaktamandrāśayasaukhyanisvanā
divaukasāṃ dundubhayaḥ prasasvanuḥ |<ref>A variation of this and the following two stanzas in Vaṃśastha metre is found in the anonymous Śākyasiṃhajātaka. Cf. Hahn 2011, pp. 212-213, vv. 35.59-61.</ref>

āsuḥ prasannāḥ kuku(20v1)bho(!) manoramā
uvāśa śuddhyā śaradīva tmanumān(!) |
paribhramaccandanacūrṇṇabhojitaṃ (!)
papāta citraṃ kusumaṃ nabhasthalā[t] ||

samāya(2)yur harṣitaphullalocanā
vṛndārakās tatra sahā[p]sarogaṇāḥ |
yayau manojñanmaguṇaḥ(!) prabhaṃ janaḥ
manaḥpramodaṃ(!) jaga(3)tāṃ vyajṛṃbhata ||

tasmin kṣaṇe śrībhagavān uvāca
śrīkāśyapaṃ padmadalāyatākṣaṃ ||
vilokya parṣaṅ(!)ga[[ṇa]]mu(4)khan taṃ(metre!)
savismayaṃ harṣitamānasaṃ ca

anena puṇy[e]na janā bhavantu
jarārujāmṛtyubhayena muktāḥ |
dha(5)rāḥ sadā sasyagaṇena pūrṇṇās
taḍitpinaddhe(!)svanitāḥ payodāḥ ||

praśāstu dharmmeṇa mahīmmahīndro(!)
lokas tu ratnatra(6)yapūjanehān |
vaiḍūryyamuktāmaṇibhūṣitāṅgān
a⟪ma⟫ntaḥpurapadmadalāyatākṣaḥ |

saṃgrā(!)vayet pāṭhayatīha dharmma
śṛ (end of the folio) <references/>

Microfilm Details

Reel No. A 922-6

Date of Filming 02.08.1984

Exposures 37

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Retake of A 119-3, beginning from the other side.

Catalogued by MD

Date 23. Nov. 2012

Bibliography

  • Hahn, Michael: Die Subhāṣitaratnakaraṇḍakathā, Ein spätbuddhistischer Text zur Verdienstlehre. Nachrichten der Akademie der Wissenschaften in Göttingen, I. philologisch-historische Klasse, 1982, Nr. 9, pp. 313-374.
  • Hahn, Michael: Poetical visions of the Buddha's former lives, Seventeen legends from Haribhaṭṭa's Jātakamālā, Delhi 2011.