A 923-4 (Svayambhūpurāṇa)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 923/4
Title: [Svayambhūpurāṇa]
Dimensions: 30 x 7.5 cm x 92 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Purāṇa
Date: NS 813
Acc No.: NAK 5/1840
Remarks:


Reel No. A 923-4 Inventory No. 119407

Title Svayambhūpurāṇa

Subject Bauddha Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 7.5 cm

Folios 92

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Date of Copying NS 813

Place of Deposit NAK

Accession No. 5/1840

Manuscript Features

In the NGMPP catalogue cards the title is given as Svayambhūtpattidharmamāhātmya as mentioned in the colophon of the text. But it is the title of the 10th adhyāya.

The text starts form the very beginning and runs up to the end of the 10th chapter.

svayambhūtpattidharmamāhātmyam

adhyāyāḥ 10

graṃtha 1840 mūla 3 ||

Fol. 43 is added later in a different hand.

Excerpts

Beginning

❖ oṁ namaḥ śrīdharmmadhātuvāgīśvarāya sarvvabuddhadharmabodhisatvebhyaḥ ||

śrīmatā yena saddharmas tri(!)lokye saṃprakāśitaḥ |

śrīghanaṃ taṃ mahābuddhaṃ vande haṃ śaraṇāśritaḥ ||

natvā trijagadīśānaṃ, dharmadhātuṃ jinālayaṃ |

tat svayambhūsamuddeśaṃ, vakṣyāmi śṛṇutādarāt ||

śraddhayā yaḥ śṛṇotīyaṃ, svayaṃbhūtpattisatkathāṃ |

pariśuddhatrikāyaḥ sa bodhisatvo bhaved dhruvaṃ ||

tad yathābhūt purā vijñ,jayaśrīḥ sugatātmajaḥ |

bodhimaṇḍavihāre ya vijahāra sa sāṃghikaḥ ||

tatra jineśvarī nāma bodhisa(tve) [[svayaṃ]]matiḥ |

śraddhayā śaraṇaṃ gatvā jayaśriya upāśrayet ||

tadā dhīmāñ jayaśrīḥ sa sarvvasatvahitārthavit |

saddharmaṃ samupādeṣṭaṃ sabhāsane samāśrayet ||

tatra sarvvamahāsatvo, bodhisatvā jinātmajāḥ |

arhanto bhikṣavo brahma,cāriṇaḥ śrāvakā api ||

bhikṣuṇyo brahmacāriṇyo vratinaś cāpy upāsakāḥ |

upāsikās tathānye pi, gṛhasthāś ca mahājanāḥ ||

brāhymaṇās tīrthikāś cāpi, yatayaś ca tapasvinaḥ |

rājāno mantriṇo mātyāḥ sainyādhipāś ca paurikāḥ ||

grāmyā jānapadāś cāpi tathānyavāsino janāḥ |

tatsaddharmāmṛtaṃ pātuṃ, śraddhayā samupāgatāḥ ||

tatra sabhāsamāsīnaṃ tam arhantaṃ jayaśriyaṃ |

(a)bhyarcya sādaraṃ natvā tatsabhāyāṃ yathākramaṃ ||

kṛtāñjalipuṭāḥ sarve, parivṛtya samantataḥ |

puraskṛtya samudvīkṣya samāśrayan samāhitāḥ ||

tān sarvān samupāsīnān saddharmaśravaṇotsukān |

dṛṣṭvā jineśvaro dhīmān bodhisatvaḥ samus(!)thitaḥ ||

udvahann uttarāsaṅgaṃ, sāñjaliḥ samupāśritaḥ |

jānubhyāṃ bhūtale dhṛtvā sampaśyann evam abravīt ||

bhadanto haṃ samicchāmi, carituṃ bodhisaṃbaraṃ |

tad ādau kiṃ vrataṃ dhṛtvā saṃcareya(!) samāhitaḥ || (fol. 1v1–2r4)

End

tathā śāntikarācāryaṃ, caityamañjuśriyo pi ca |

dharmadhātuṃ samārādhya, dhyātvābhyarcya sadā bhajet ||

tadaitatpuṇyabhāvena, viṣaye tatra sarvvadā |

(virutpātaṃ śubhānutsāhaṃ) prāvarttata samantataḥ ||

tataś cāsau mahābhikṣuḥ jayaśrīḥ sugatātmajaḥ |

sarvvān tān sāṃghikān paśya,n punar evaṃ samādiśat ||

yatredaṃ dharmmasāṃkathyaṃ pracāritaṃ svayaṃ(bhu)vaḥ |

tatraitat puṇyabhāvena, bhavaṃtu sarvvadā śubhaṃ ||

saṃbuddhās tatra sarvve pi pratyekasugatā api |

arhanto bodhisatvāś ca, kurvvanru maṅgalaṃ sadā ||

sarvve lokādhipāś cāpi sarvve cāpi maharṣayaḥ |

samālokya sadā tatra, prakurvvantu sumaṅgalaṃ ||

kāle varṣantu meghāś ca bhūyāc chasyavatī mahī |

nirutpātaṃ subhikṣañ ca, bhavantu tatra sarvvadā ||

rājā bhavatu dharmiṣṭho, mantriṇo nīticāriṇaḥ |

sarve lokāḥ (suvṛttiṣṭhā) bhavantu dharmmasādhinaḥ ||

sarvve satvāḥ samācārāḥ saṃbodhinihitāśayāḥ |

triratnabhajanaṃ kṛtvā, saṃcarantāt(!) sadā śubhe ||

iti jayaśriyādiṣṭaṃ śrutvā sarvve pi sāṃghikāḥ |

evam (astv iti prābhāṣya, prātyanandan prasāditāḥ ||     ○     || (fol. 91v5–92r6)

«Sub-cholopons:»

iti svayaṃbhūdharmadhātusamutpattinidānakathā(!) prathamo dhyāyaḥ samāptaḥ || ○|| (fol. 9v4–5)

iti svayaṃbhūcaityabhaṭṭāla(!)koddeśe pūjāphalavarṇṇano nāma dvitīyo dhyāyaḥ samāptaḥ || ○ || (fol. 18v6–19r1)

iti śrīmanmahācāryaśāntikaraguṇasaṃsiddhimāhātmyānubhāvaprakathane pravṛtto nāmādhyāyo navamaḥ || ○ || (fol. 83v6–84r1)

Colophon

iti dharmmadhātusvayabhūtpattidharmmamāhātmyasubhāṣitasūtraṃ daśamādhyāyaḥ samāptaḥ || ○ ||

ye dharmmā hetuprabhā(!)vā,

hetu(!) teṣāṃ tathāgataḥ | hy avadat

teṣāṃ ca yo nirodha

evaṃvādī mahāśramaṇaḥ ||        ○      ||

śreyo stu saṃvat 813 dita rāthoke pūrṇṇamāśi kunhu, likhitasaṃpūrṇṇaṃ kṛtvā, gṛhasthāpitā bhavanti | /// ⁅de⁆vācāryeṇa svārthaputrapautrādiśikṣāya (!) hetunārthaṃ likhitaṃ kṛtaṃ || etatpuṇyānubhāvena jajamānasya āyurārogyajanadhanamakānalakṣmīvṛddhir astu | paratra sukhāvatīm āpnuyāt ||     ○     || śubham astu sarvvadā kāla(!) kalyāṇam astuḥ(!) || (fol. 92r6–92v4)

Microfilm Details

Reel No. A 923/4

Date of Filming 02-08-1984

Exposures 95

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 08-01-2009

Bibliography