A 923-5 Vasundharāvratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 923/5
Title: Vasundharāvratakathā
Dimensions: 35.9 x 10 cm x 13 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 1012
Acc No.: NAK 3/290
Remarks: B 100/11

Reel No. A 923-5

Inventory No. 86317

Title Vasundharāvratakathā

Subject Bauddha, Avadāna, Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 35.9 x 10.0 cm

Folios 13

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation va.dhā and in the middle right-hand margin

Scribe Vajradhara

Date of Copying (NS 1012)

Place of Deposit NAK

Accession No. 3/290

Manuscript Features

There are two exposures of fols. 1v–2r.

Excerpts

Beginning

oṁ namo ratnatrayāya || śrīvasuṃdharādevyai namaḥ ||     ||

vasuṃdharāṃ sadā natvā dāridrārṇnavatāraṇīṃ ||
deśayāmi manuṣyārthaṃ sarvaduḥkhapramocanī ||
atīte kāle śrīvasuṃdharādevīvratasūtraṃ prakāśitaṃ kathāṃ pravakṣ[y]āmi ||      ||

aśokoʼthopaguptaṃ taṃ vyajijñapat kṛtāṃjaliḥ |
dāridraduḥkhaśamanaṃ vrataṃ kathaya sadguro ||
iti vijñāpitas tena prāvadat sa samādaraḥ |
śrūyatāṃ nṛpaśārdūla vasudhārāvrataṃ mahat ||
yasyā vrataprabhāvena sūryyodayaḥ samaprajaḥ |
duḥkhadāridramukto bhūd rājyo(!) mahotsavānvitaḥ || (fol. 1v1–4)

End

rājñā svaputrāya, rājyābhiṣekaṃ datvā candrodayāya svāsane sthāpayitvā prajādharmārthaṃ svapade niyujya puṣpavimānam āruhya tābhyāṃ devībhyāṃ saha vratibhiś ca sārddhaṃ tuṣitām agamat || śrīdevībhajanaṃ kṛtvā sukhenātiṣṭhat ||       || tatas tena candrodayābhidhānena bhūpena rājyapālanaṃ kṛtvā sukhena vratam (ārādhaya) sthitaṃ ||

tataḥprabhṛti loke aśokabhūpa śrīvasuṃdharāvrataṃ pracāritaṃ || tad adyāpi loke śrīvasuṃdharāvrataṃ saṃpravarttinaṃ(!) || yatprabhāvāt dāridraduḥkhamuktir bhūt ||       || (fol. 13v1–4)

Colophon

iti vratāvadānamālāyāṃ śrīvasuṃdharāvratakathanaṃ samāptaṃ ||      ||

śubhāni saṃtu sadā ||      ||

sūryavyomacandra(vāse) nemapāle ⟨bhṛgu⟩[[kāvya]]vāre ||
śucau site tithau śive ʼlikhad vajradhareṇedaṃ ||

ye dharmā hetuprabhavā
hetus teṣāṃ tathāgataḥ || hy avadat
teṣāṃ ca yo nirodha
evaṃvādi(!) mahāśrava(!)ṇaḥ || (fol. 13v4–6)

Microfilm Details

Reel No. A 923/5

Date of Filming 03-08-1984

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks retake as B 100/11

Catalogued by BK

Date 12-01-2009

Bibliography