A 924-2 Bauddhastotrasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 924/2
Title: (Āryatārā)Sragdharāstotra
Dimensions: 21 x 8 cm x 12 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 4/338
Remarks:


Reel No. A 924/2

Inventory No. 82288-82289

Title Bauddhastotrasaṅgraha

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 21.0 x 8.0 cm

Binding Hole(s)

Folios 13

Lines per Page 6

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/338

Manuscript Features

Excerpts

'=== Beginning ===


gata || 13 ||


narake pasu(mā)nasya kaścit trātrā na vidyate |

gachāmi śaraṇame ..me bhrātāna ..(2)vibhaṣyati trāhimāhe ...ga || 14 ||


vaidyānāṃ vaidyarājas tvaṃ sarvvavyādhi cikitsakā (3)

lokanāthaṃ bhavatām trā, trailokyasu carācara || 15 ||


iti narakoddhatastrotraṃ samāpta || (4) || e || (exp. 3:1-4)



«Middle»

iti caityevarṇṇagīta samāpta (exp. 6t2) || e ||


iti buddhagīta samāpta || e || śubhaṃ || (exp. 8t3)


āryatārābhaṭṭārikāyāḥ sragdharāstuti samāptaḥ || 0 ||

kṛtir iyaṃ sarvvajña mitra(exp. 13t1)pādānāṃ || 0 ||



End

❖ oṃ namo lokanāthāya ||


stutvā praṇaṃmāma bhayaṃkara sarvvasakhā,

sampūrṇṇa(2) candravadanābujapatranetraṃ |

sarvvajña jñānam akuṭo dhṛtimuktimārgga |

taṃ padmapāṇi varaṃ bhū(3)ṣita jñānarāśi || 1 || (exp. 13t1-3)


nānā bhayaṃ tava smarāmi vi(4)mukti duḥkha,

rājasya dandabhaya rākṣasacaurabhutai |

nadyāpimārgahatakandara cāgnidaddhaṃ (5) |

taṃ padmapāṇi, abhayaṃ ca sadā namāmi || 19 ||


vyāghribhayaṃ khagapiśāca saḍākinī ca (6)

āpatti vyādhibhaya kuṣṭaviyoga duḥkhaṃ |

vairāgyaḥ kleśa vahupāpa vināsayaṃti |

taṃ padmapā (exp. 16b3-6)


Colophon

Microfilm Details

Reel No. A 924/2

Date of Filming 03-08-1984

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 16-11-2011

Bibliography