A 925-11(2) Tathāgatapanisyana hlāsyaṃ tāthā khaṃ

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 925/11
Title: Mahākālīmahālakṣmīmahāsarasvatīnaimittikapūjāvidhi
Dimensions: 23.5 x 11 cm x 17 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:

Reel No. A 925/11b

MTM Inventory No. New

Title Tathāgatapanisyana hlāsyaṃ tāthā khaṃ

Remarks This is the second part of a MTM which also contains the text Devabhuvanakalpāyusūcī and others.

Author

Subject Kathā

Language Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State damaged, complete

Size 23.5 x 11.0 cm

Binding Hole

Folios 15

Lines per Folio 8

Foliation

Place of Deposit NAK

Accession No.

Edited MS

Manuscript Features

Excerpts

Full text

❖ oṃ namo buddhāya ||
thva sūmeruyā ||
svarggayā ṣa ||
asaṃkṣa kalpakāra vano,
asaṃkṣa yāṅa vaṃgva tathāgata pa(exp.3b1)nisyanaṃ,
hlāsyaṃ tāthā ṣa jina pūrvva jatmasa ṅeṅa tayā ṣa ||
dharmmakvasa dhāyā sāstrasaṃ purāna
tantrasaṃ (2) ājñā dasyaṃ tayā ṣa ||
raretaviṣṭarasaṃ svalpa mātra jinaṃ
dhāya ṣa dhakaṃ śākyasiha tathāgatana ||
gṛdha(3)kuṭa parvvatasa bijyāṅaṃ ājñā data ||
pātāra tata svargga tata thvatiyā viṣṇu rājā,
kāmacajyā, sthi(4)tikattā māyā iśvara,
ṣadagati saṃsāra sthiti yāṅa bijyāka mahāviṣṇū juro ||    ||
puna sva(5)rggata 14 brahma adhipati śrīrājā,
rupadhātu, saṃsāra śṛsti yāka yoga jukta surddha rupa ||    || (6)
thvatha mahādevayāta 3 ārupe bhūvana ||
saṃhārakarttā, yogiśvara svarupa || ekādaśa rudreśvara (7) ||    ||

Microfilm Details

Reel No. A 925/11b

Date of Filming 05-08-1984

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exp. 3

Catalogued by KT/JM

Date 19-07-2004