A 928-5 Śārīrakamīmāṃsāsārasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 928/5
Title: Śārīrakamīmāṃsāsārasaṅgraha
Dimensions: 37.5 x 5 cm x 154 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1475
Remarks:


Reel No. A 928-5

Inventory No. 63056

Title Brahmasūtrabhāṣya

Remarks 3rd and 4th adhyāya. The name on the title card is Śārīrakamīmāṃsāsārasaṅgraha

Author Śaṅkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 37.5 x 5.0 cm

Folios 154

Lines per Folio 5

Foliation none

Date of Copying

Place of Deposit NAK

Accession No. 1-1475

Manuscript Features

The folio numbers in the excerpts below, except for the beginning, are supplied by the cataloguer.

Excerpts

Beginning

oṃ namaḥ śivāya ||

tadanantarapratipattau raṃhati saṃpariyuktaḥ praśnanirūpaṇābhyāṃ | dvitīye 'dhyāya smṛtinyāyavirodho vedāntavihite brahmadarśane parihutaḥ(!) | parapakṣāṇāñ cānapekṣatvaṃ prapañcitaṃ , śrutivipratiṣedhaś ca parihu(!)taḥ tatra ca jīvavyatiriktāni tatvāni jīvopakaraṇāni brahmaṇo jāyanta ity uktaṃ | athedānīm upakaraṇopahitasya jīvasya saṃsāragati⟪prati⟫prakaras tadavasthāntarāṇi brahma satatvaṃ | vidyābhedābhedau guṇopasaṃhārānupasaṃhārau | samyagdarśanāt puruṣārthasiddhiḥ | samyagdarśanopāyavidhiprabhedo muktiphalāni yamaś cety etam arthajātaṃ tṛtīye 'dhyāye cintayiṣyate | prasaṃṅgāgatañ ca kim apy anyat tatra prathame tāvat pāde pañcāgnividyām āśritya saṃsāragatiprabhedaḥ pradarśyate vairāgyahetoḥ | tasmāj jugupsete ti (?) cānte śravaṇāt | jīvo mukhyaprāṇasacivaḥ sendriyaḥ samanasko [[']]vidyākarmmapūrvvapra(jñā)pari(gra)haḥ pūrvvaṃ dehaṃ vihāya dehāntaraṃ pratipadyata ity etad avagataṃ | athainam ete prāṇā abhisamāyanti | evam āde(r) anyan (na)va⟨⟨vata⟩⟩taraṃ kalyāṇataraṃ rūpaṃ kurute ity etc. (fol. 1v1-5)


«Sub-Colophons»

iti śrīśārīrakamīmāṃsābhāṣye śaṅkarabhagavatpādakṛtau tṛtīyādhyāyasya prathamaḥ pādaḥ || || ❁ || (fol. 14r3)

iti śrīśārīrakamīmāṃsābhāṣye śaṅkarabhagavatpādakṛtau tṛtīyādhyāyasya dvitīyaḥ pādaḥ || || ❁ || (fol. 43r5-43v1)

iti śrīmacchārīrakamīmāṃsābhāṣye śrīmacchaṅkarabhagavatpādakṛtau tṛtīyasyādhyāyasya tṛtīyaḥ pādaḥ || || (fol. 92v2-3)

iti śārīrakamīmāṃsābhāṣye śrīśaṅkarabhagavatpādakṛtau tṛtīyasyādhyāyasya caturthaḥ pādaḥ samāptaḥ || || ❁ || (fol. 114v3)

iti śrīśārīrakamīmāṃsābhāṣye śaṅkarabhagavatpādakṛtau caturthādyāyasya prathamaḥ pādaḥ samāptaḥ || || ❁ || (fol. 129v4)

iti śārīrakamīmāṃsābhāṣye śaṅkarabhagavatpādakṛtau caturthādhyāyasya dvitīyaḥ pādaḥ || || ❁ || (fol. 138v2-3)

iti śārīrakamīmāṃsā bhāṣye saṅkarabhagavatpādakṛtau caturthādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ || || ❁ || (fol. 149v1-2)


End

anāvṛttiḥ śabdād anāvṛttiḥ || śabdāt || nāḍīraśmisama(nvi)tenārccirādiparvvaṇā devayānena pathā ye brahmalokaṃ śā+ktaviśeṣaṇaṃ gacchanti yasmin nara[[......ṇya]]ś cāṇṇavau(!) brahmaloke tṛtīyasyām ito divi yamsin nairaṃ madīyasaro yasminn aśvatthaḥ somasavano yasminn aparājitā pūr brahmaṇo yasmiṃś ca prabhuvi mitaṃ hiraṇmayaṃ veśma yaś cānekadhā ma (fol. 155v4-5)


Microfilm Details

Reel No. A 928/5

Date of Filming 07-08-1984

Exposures

Used Copy Berlin

Type of Film negative

Remarks Unrecorded retake, filmed before on A 34/11. On this reel (A 928) the last folio is missing.

Catalogued by AM

Date 02-02-2011