A 928-6 Pratyakṣacintāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 928/6
Title: Pratyakṣacintāmaṇi
Dimensions: 35 x 5 cm x 115 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/7987
Remarks:


Reel No. A 928/6-A 928/1

Inventory No. 54975

Title Pratyakṣacintāmaṇi

Remarks a part of the Tattvacintāmaṇi; attached to the manuscript there are some prakīrṇapattrāṇi and 21 folios of an unidentified Nyāya text;

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 35.0 x 5.0 cm

Binding Hole 1, in the centre

Folios 121

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5-7987

Manuscript Features

The manuscript contains folios of various manuscripts. In the order of filming, we find, on A 928/6:

- Two prakīrṇapattrāṇi with the numbers 1 and 20, which differ in writing and format from the following an from each other,

- A group of 62 folios, numbered as 65 to 2 (with nos. 3 and 4 missing) with the Pratyakṣacintāmaṇi,

- A prakīrṇapattra with the number 20,

- Another group of 21 folios with the numbers 111, 112, 113, 110, 107 to 101, 1 (prakīrṇa), 108, 93. In the beginning of this group there is one folio without foliation and another six in the end. The content is an unidentified Nyāya text.

Some of the folios are damaged.

The manuscript bundle continues on reel A 929/1, again with folios of various manuscripts as follows: two fragments without foliation, one with the number 173, again a broken one, one with the number 28, two broken ones, no. 52 (half broken), no. 5, two broken ones, nos. 6, 7, 8, 11, 12, 14-17, 19, 20, 24, 26, 27, 29, 31-34, 36-38, 40 and another fragment, alltogether 35 folios.

Fol. no. 5 shows parts of Sāṃkhyakārikā. The preceeding three damaged folios belong to the same manuscript. The Sāṃkhyakārikā is followed by the Tattvakaumudī, which starts on 5v.


Excerpts

«Beginning (prakīrṇa)»

++hmaṇo mūrttaye namaḥ ||

guṇātīto pīśas triguṇasacivas tryakṣaramayas
trimūrttir yaḥ sarggasthitivilayakarmmāṇi tanute |
kṛpāpārāvāraḥ paramagatir ekas trijagatāṃ
namas tasmai kasmai cid amitamahimne purabhide ||

anvīkṣānayam ākalayya gurubhir jñātvā gurūṇāṃ mataṃ
cintādivyavilocanena ca tayoḥ sāraṃ vilokyākhilaṃ |
tantre doṣa(ga)ṇena durggama tra ve siddhāntadīkṣāgurur
gaṅge (yas ta)nute mitena vacasā śrītatvacintāmaṇiṃ ||

..+maṇeḥ paṇḍitamaṇḍanakriyā pracaṇḍapākhaṇḍatamastiraskriyā |
vipakṣapakṣeṇa vicāracāturī na ca svasiddhāntavacodaridratā ||

iha khalu sakalaśiṣṭaikavākyatayābhimatakarmmā+mbhasamaye tatsamāptikāmā ma(ṅga)lam ācaranti , tatra yady api maṅgalasya kāraṇatā nānvayavyatirekagamyā vināpi maṅgalaṃ pramattānuṣṭhitasamāpteḥ nāpi janmāntarīya [[tat]]kalpanaṃ , anyonyāśrayāt , lokāvagatakāraṇenānyathāsiddheś ca , nāpi maṅgalaṃ saphalaṃ ma...... śiṣṭācāraviṣayatvād darśavad iti saphalatvasi (fol. 1v1-5)


Beginning

ṅgate , anubhaveti nirākāram api ⟪kāra⟫[[jñā]]ṇaṃ yathā viṣaye na nīlatvādinā nīlajñānādy ucyate , tathā jñānakriyayaiva jñāto ghaṭa iti dhīvyapadeśau ittham anabhyupagame ca kṛto ghaṭa ityādāv api kṛtyādi janitadharmmādhāro ghaṭaḥ syāt , na cait(!) anuyeṣyata iti pariharati , yathā hīti ghaṭakriyety atra kriyāyām arthe viśeṣakaḥ kṛto ghaṭa ity atrārthe kriyā viśeṣiketi bheda evaṃ ghaṭajñānam ity atrārthe viśeṣaṇaṃ jñāto rtha ity atrārthe jñānaṃ viśeṣaṇam iti || nanu ghaṭo yam iti jñānaṃ , ghaṭadharmmika kiñ cid dharmmajanakaṃ ghaṭajñānatvāt , apekṣābuddhivat na cāpekṣābuddhitvam upādhiḥ ghaṭasaṃyogādi ⟨⟨....⟩⟩kārayavasaṃyogādau sādhyāvyāpakatvāt || maivaṃ , aprayojakatvāt , anyathā cchāmu(?)viṣayaniṣṭha kiñ cid dharmmajanikā , saviṣayatva buddhivad ityāder adhyāpatteḥ || tathāpi jñāto ghaṭa iti jñānaṃ viśeṣaṇaviśeṣyayoḥ sar.tvaviṣayakaṃ viśiṣṭajñānatvāt , gaur iti jñānavat , varttamānārthe vāvako(!) bhāvāt , anyathā samavāyo pi na sidhyed iti cet , na atītānāgatayor jñātatāyā abhāve na jñātavyavahārābhāvāpatteḥ , tasya jñātatā sādhyatvāt , tatra jñānaviṣayāv eva ta..[[vi]]ṣayāv iti cet , na varttamāne pi tayor eva viṣayatāpatteḥ , atītādivarttamānatatpra° (fol. 6r1-5)


End

nanu kṛtau naṣṭāyāṃ sann api dharmmī na kāryyaḥ tathā sati katham apūrvve kāryye kāminānvayaḥ āptavināśitayā kriyātulyatvāt || maivaṃ || yad vṛttikāmyasādhanatvaṃ tatra kāryyatā buddhiḥ prayojikā , na ca kāryyatāviśiṣṭasya kāmyasādhanatā viśiṣṭeti vyāpteḥ | tasmāt kṛtisādhyatvam eva vidhiḥ | tatrocyate | kṛtisādhyatājñānasya pravartakatve tṛpto pi bhojane pravarteta , tathā viśeṣadarśane pi caityavandanādau | atha aviśeṣaṇavattāpratisandhānajanyaṃ kāryyatājñānaṃ pravarttakaṃ tathā hi kāmye puruṣaviśeṣaṇaṃ kāmaṇā(!) , tataḥ kāmyasādhane jāga(!)pākādau kāryyatājñānaṃ nitye ca kālaśaucādiviśeṣaṇaṃ tṛptasya tṛptau kāmanāvirahen(!)eṣṭasādhanatā jñānābhāvān na(thā)(!) bodhyaḥ viśeṣaṇadarśane ca bhramadaśāyām iva caityavandane neṣṭasādhanatājñānaṃ yena tajjanyakāryyatābodhāt pravarttate || maivaṃ || kṛtisādhyatvajñāne lāghavād viṣayatayā iṣṭasādhanatvasyaivāvacchedakatvāt na tu svaviśeṣaṇavattāpratisandhāna(ja)nyatvaṃ tatra viśeṣaṇaṃ gauravāt na ca sādhyatvasādhanatvayor vvirodhaḥ nirvviśeṣitayos tayor avirodhāt , tadā-sādhyatva-tadā-sādhanatvayor eva virodhāt , tathā .... cānabhyupagamāt , etc. (fol. 62v1-5)


«Excerpt:»

tac ca vibhujñānāsamavāyikāraṇasaṃyogādhāratvāt , nityendriyatvāt , nityatve sati dravyānārambhakadravyatvāt viśeṣaguṇaśūnyadravyatvāt , ātmādivat na ca mahatvam(!) upādheḥ sādhanavyāpakatvād iti bhā.. | nanu sukhādikaṃ mūrttasaṃyogāsamavāyikāraṇakaguṇavṛttiguṇatvāvāntara(?)jātiyogi nityavṛtty anityaviśeṣaguṇatvāt , śabdavat , pākajavac ceti cet , na , anātmavṛttitvasya śabdabhinnaviśeṣaguṇagrāhakendriyājanyatvasya śabdasya dravyatvena mūrttavṛttitvasya vopādhitvāt , aprayojakatvāc ca , kāraṇe mūrttatvasya gurutvāt , astu vā śarīrātmasaṃyogajatvenārthāntaraṃ , etc.


Microfilm Details

Reel No. A 928/6-A 928/1

Date of Filming 07-08-1984

Exposures

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 08-02-2010