A 932-2(1) Puruṣaparīkṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 932/2
Title: Puruṣaparīkṣā
Dimensions: 33 x 5.5 cm x 105 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Nīti
Date: LS 542
Acc No.: NAK 1/1320
Remarks: by Vidyāpati*3; B 24/2


Reel No. A 932-2

Title Puruṣaparīkṣā

Author Vidyāpati

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State almost complete

Size 33.0 x 5.5 cm

Binding Hole 1, in the middle

Folios 105

Lines per Folio 4-7

Foliation figures in the left margins of the verso; with the syllable śrī

Scribe Manohara

Date of Copying LS 542

King Śivasiṃhadeva

Place of Deposite NAK

Accession No. 1-1320

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrī⁅gaṇeśāya⁆ ||

brahmāpi yāṃ nauti nutaḥ surāṇāṃ yām arccito py arccayatīndumauliḥ
yāṃ dhyāyati ṣumānyaḥ(!) sudhiyāṃ (vareṇyo) vidyā[[krā]]mādi vilekhanīyaḥ |

śrīdevasiṃhakṣitipālasūnuḥ jīyāc ciraṃ śrīsi⟪si⟫vahasiṃ<ref name="ftn1">maybe corrected to siṃha</ref>devaḥ ||

ś⟪ī⟫iśūnāṃ siddhyarthaṃ nayapariciter nūtanadhiyāṃ
mude paurastrīṇāṃ manasijakalākautukajuṣāṃ |
nideśāniḥśaṅkaṃ sapadi sivasiṃhakṣitipateḥ
kathānāṃ prastāvaṃ viracayati vidyāpatikaviḥ ||

nayānubodhena guṇena vācāṃ kathārasasyāpi kutūhalena |
budho pi vaidagdhyavi(śuddha)<ref name="ftn2">looks like ptaddha</ref>cetāḥ prabandham ākarṇṇayitā na kiṃ me ||

purūṣāḥ(!) paricīyante yukter asyāḥ parīkṣayā tatpūruṣa(!)parīkṣeyaṃ kathā sarvvamanaḥkriyā || (fol. 1v1-2r1)

<references/>


«Sub-Colophons:»

iti dayāvīrakathā || (fol. 12r4)

iti yuddhavīrakathā || (fol. 16v1)

iti satyavīrakathā || (fol. 18v3-4)

iti kṛpaṇakathā || (fol. 28r4)

ity alasakathā || (fol. 30r1-2)

etc.


End

bhāti yasya janako raṇajetā devasiṃhanṛpatir gguṇarāśiḥ || yo gauḍeśvaragajjan(?)eśvararaṇakṣoṇīṣu labdhvā yaśo dikkāntācayakundaleṣu nayate kundasrajā sāmpadaṃ || tasya śrīsivasiṃhadevanṛpater ijñapti(?) yasyājñā(ya) gran(tha)granthinadaṇḍanītiviṣaye vidyāpatir vvyātanot || (fol. 106v2-4)


Colophon

iti samastaprakriyāvirājamānarūpanārāyaṇamahārājādhirājaśrīśrīśivasiṃhadeva­pāda­nāmājñayā śrīvidyāpativiracitāyāṃ prapuruṣaparīkṣāyāṃ puruṣārthaparicayo nāma caturthaḥ paricchedaḥ samāptaḥ || || lasaṃ 542 mārggaśuddhapañcamyāṃ candre sūrppapalyāṃ(?) śrīmanohareṇa likhitam iti || || śrīr astu || || || (fol. 106v3-5)

Microfilm Details

Reel No. A 932/2

Date of Filming 28-08-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 21-08-2009


<references/>