A 934-14 Durgatipariśodhana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 934/14
Title: Durgatipariśodhana
Dimensions: 31.6 x 4.5 cm x 13 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 3/362
Remarks: =A 39/7



Reel No. A 934/14

Inventory No. 20127

Title Durgatipariśodhana

Remarks

Author

Subject Buddha-karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 31.6 x 4.5 cm

Binding Hole(s) 1, in the center-leaf

Folios 13

Lines per Folio 6

Foliation figures in the middle left-hand margin and figures in the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/362

Manuscript Features

There is damage on the right-hand margin of fol. 1v with minimal lost of letters.

On the front cover-leaf is written: 
 “durgatipariśodhanaṃ”

(“samīram akṣara”)

“durggatiparisodhananigranthisamaya”?


Excerpts

«Beginning»

⌠na⌡⁅ma⁆⌠ḥ⌡ sa[r]vabuddhabodhisatvebhyaḥ ||
vidhṛtasarvasaṅsalpam bhāvābhāvavivarjitam | 

śākyasiṃhan namas kṛtvā śuddhaṃ prakṛtinirmalam ||

tatsādhanam pravakṣāmi sa r(va)durggati sodhanam |

garbhapādānusāreṇa samādhitrayam uttamam ||

prathaman tāvad yogī vijanamanonukūle pradeśe mṛdusukumārāsane niṣarṇṇaḥ | sugandhena maṇḍalaṃ kṛtvā pañcopahārapūjā karaṇīyā ||

tataḥ sarvadharmanairātmyam bhāvapitvātmātmānaṃ hūṃkāreṇa vajrajvālānalārkkam bhāvayet |

tasya kaṇṭhe hrīḥkāreṇa padman tasyopari dalāgre akāreṇa candramaṇḍalam | tasyopari hūṃkāreṇā pañca sūcikam vajram | taṃ vajraṃ jihvāyāṃ līnam bhavati | vajrajihveti | tena vajrajihvā bhavati | (fol. 1v1–5)


«End»'

sarve te kāryapūrvasya idam mantram udāharet |

samayaṃ tu pravakṣāmi śākyasiṃhasya mudrayā ||

samāpya grasthitā madhye mudrāsamaya uccyate |

vajrabandhaṃ dṛḍhīkṛtya madhyamā mukhasāndhitā ||

vajramudrāṃ dṛḍhīkṛtya vajroṣṇīṣasya mudrayā |

sā eva madhyarannā tu rannoṣṇīṣasya mudrayā ||

sā eva madhyavajro(!) tu śeṣā jālāṅgulīkṛtaḥ |

sā eva aṅgulījālya tejoṣṇīṣasya mudrayā ||

sā eva tu samā nāmā kaniṣṭḥā dvaya(!) utsṛjet |

tarjjanī padmapatran tu madhyamā vajrautthitaḥ ||

sā eva purataḥ sthitvā vajrapañjarakāratā |

hṛdaye vajrasatvāryamudrāsamayaprayogataḥ ||

dharmamūdrā vibhāvyeta kaṇṭhe padmendramaṇḍale |

pūrva(!) utsagamantreṇa dharmamudrā vidhīyate ||

dharmamudrā karmamudrā hṛdaye viśvavajrajaṃ |

dharmacakrayathoktasya śākyarājasya mudrayā ||

bhūṣyaśaradadhyāna(!) abhayādyā yathākramaṃ |

tejoṣṇīṣasya mudrāyā(!) samāpya gravyavasthitaḥ ||

dakṣiṇe bāhudaṇḍā ca hṛdvāmā khaḍgadhāriṇī |

vāmatarjjani utsṛjya dakṣiṇena prasārayet ||

dvaya ha (fol. 13v1–6)



«Colophon»

Microfilm Details

Reel No. A 934/14

Date of Filming 04-09-1984

Exposures 17

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 16-09-2013 Bibliography