A 936-11(9) Kāmyauṣadhiprayoga

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 936/11
Title: Kāmyauṣadhiprayoga
Dimensions: 18.3 x 4 cm x 109 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date: NS 566
Acc No.: NAK 3/693
Remarks: subject uncertain;


Reel No. A 936-11 MTM Inventory No.: 57989

Title Kāmyauṣadhiprayoga

Remarks undefined portion of the Kālacakratantra

Subject Bauddha Tantra

Language Sanskrit

Reference

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 18.3 x 4.0 cm

Binding Hole One in centre left

Folios 109

Lines per Folio 6

Foliation figures in middle right and letters in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 3/693

Manuscript Features

Text of the Kāmyauṣadhiprayoga is incomplete.

MTM is dated NS 566.

MTM contains 22 texts.

Excerpts

«Begining: »

oṃ namaḥ śrīkālacakrāya ||

sarvajñaṃ jñānakāyaṃ dinakaravapuṣaṃ padmapatrāyatākṣaṃ

buddhaṃ siṃhāsanasthaṃ suravaranamitaṃ mastakena praṇamya |

pṛcched rājāsucandrakarakamalapuṭaṃ sthāpayitvottamāṅge

yogaṃ śrīkālacakre kaliyugasamaye muktihe[tu]r narāṇāṃ || 1 ||

āpānākuñcaneṣṭaṃ bhavati vara tanau vātaroge samaste

prāṇāyāmaḥ kaphe syāt punar api c atayor muñcanaṃ pittadoṣaṃ |

ūrdhvādhaḥ sannirodho bhavati sukhakaraḥ sannipāte jvare ca

nābhyurdhve prāṇavāyuḥ sakalarujaharo nābhimūle ʼparaś ca || (fol. 7v4–8r2)

«End: »

ṣaṇmāsābhyāsayogād avanigatanidhiṃ darśayet bhūmichidraṃ

bṛkṣacchāyāṃ praviśya tvadhigagaṇa(!)tale bhāvitā bindu māvā(!) ||

pāṇāpāne (ni)ruddhe kṣubhitaśaśadhara sūryavimbe prayāti

vajre padme prabuddhe bhavati punar asau sūryavimbā(rccaiṣāśvai) |

vujñānaṃ jñānam ekaṃ bhavati marutā candrasūrye niruddhe

evaṃ caivaṃ tathaivaṃ trividham api bhavennāparaṃ kiñcidṣṭiṃ(!)|| (fol. 17v2–6)

«Colophon: »x

Microfilm Details

Reel No. A 936/11

Date of Filming 06-08-1984

Exposures 119

Used Copy Kathmandu

Type of Film positive

Remarks text is appears in exp. 18–20

Catalogued by MS/RA

Date 24-03-2009

Bibliography