A 936-2 Dharmamālāvadāna

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 936/2
Title: Dharmamālāvadāna
Dimensions: 29 x 4.5 cm x 1 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date: NS 386
Acc No.: NAK 1/1697
Remarks:


Reel No. A 936-2

Title Dharmapālāvadāna

Subject Bauddha Avadāna

Language Sanskrit

Reference SSP, p. 66b, no. 2505

Manuscript Details

Script Newari

Material Palm-leaf

State incomplete

Size 29.0 x 4.3 cm

Binding Hole One in centre-left

Folios 1

Lines per Folio 5

Foliation none

Date of Copying NS 386

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

Title of the text is mentioned in film-card as Dharmamālāvadāna.

Excerpts

«Complete Transcript:»

nāmāṃparibhyo kṣīḥ iṣṭāś ca sarveṣāṃ pitṛṇāṃ putrā iti rājā kathayati putraka(‥)dite mātā kṣamate ahamadhikṣame iti tato padmapālaḥ prarūḍhan mātuḥ sakāśam upasaṃkrāntaḥ pādapo niyatyaṃ kṣatakarapuṭadravā ca amba kṣamasva māṃ mā jīvitād vāparādhayaṃti | sā evaṃ karuṇa dīna vilambitair akṣarair rucyamānā na kṣamate tato va(‥) dhyātais(‥ ‥) śastreṇa padmapālasya kumārasya galaṃ thitvā durmatidevī †rūpiraṃghośritā† na ca durmatyo vighnatisāro jātaḥ ... evaṃ śikṣitavyaṃ yatsarvasattveṣu maitrṃ cittaṃ bhāvayiṣyāma ityeva vo bhikṣavaḥ śikṣitavān | idam avocad bhagavān āttamanām ante bhikṣavo bha///[ga]vato bhāṣitam abhyanandanniti || 〇 || samvat 386 aśuni śuddhi 11 śanicaradine | namo buddhāya | namo dharmāya | namaḥ saṃghāya | anena puṇyena sarvvasattvā/// (exp. 4–5)

Microfilm Details

Reel No. A 936/1

Date of Filming 05-09-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks Three exposures of exp. 2

Catalogued by MS/RA

Date 27-02-2009

Bibliography