A 939-11 Aṣṭāvakragītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 939/11
Title: Aṣṭāvakragītā
Dimensions: 23.8 x 11 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: VS 1943
Acc No.: NAK 4/3014
Remarks:


Reel No. A 939-11

Inventory No.: 4724

Reel No.: A 939/11

Title Aṣṭāvakragītā

Author Aṣṭāvakra

Subject Vedānta

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 23.8 x 11.0 cm

Folios 20

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. gī. and in the lower right-hand margin under the word kṛṣṇa

Illustrations

Scribe Padmakeśara Śarman

Date of Copying SAM (VS) 1943

King

Place of Deposit NAK

Accession No. 4/3014

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

muktim icchasi cet tāta viṣayān viṣavat tyaja ||

kṣamārjavadayātoṣasatyaṃ pūyūṣavad bhaja || 1 ||

na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān ||

eṣāṃ sākṣiṇam ātmānaṃ cidrūpaṃ viddhi muktaye || 2 ||

yadi dehaṃ pṛthak kṛtya citi viśramya tiṣṭhasi ||

adhunaiva sukhī śānto bandhamukto bhaviṣyasi || 3 || (fols. 1v1–4)

End

kvopadeśaḥ kva ca śāstraṃ kva śiṣyaḥ kva ca vā guruḥ ||

kva cāsti puruṣārtho vā nirupādheḥ śivasya me || 12 ||

kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayaṃ ||

bahunātra kim uktena kiṃcin nottiṣṭhate mama || 13 || ||

iti śiṣyaproktaṃ jīvanmuktacaturddaśakaṃ samāptam || ||

daśa ṣaṭ copadeśe syuḥ ślokāś ca paṃcaviṃśatiḥ ||

saptātmānubhavollāsa upadeśe caturddaśa || 1 ||

ṣaḍullāse layaṃ caivopadeśe ca catuś catuḥ ||

paṃcakaṃ syād anubhave bandhamokṣe catuṣkakaṃ || 2 ||

nirvedopaśame jñāna evam evāṣṭakaṃ bhavet ||

yathā sukhe saptakaṃ ca śāntau syād vedasaṃmatiḥ || 3 ||

tatvopadeśe viṃśac ca daśajñānopadeśake ||

tattvasvarūpe viṃśac ca śame ca śatakaṃ bhavet || 4 ||

aṣṭakaṃ cātmaviśrāntau jīvanmuktau caturddaśa ||

ṣaṭ saṃkhyā kramavijñāne graṃthaikātmyam ataḥ param || 5 ||

viṃśatyekamitaiḥ khaṃḍaiḥ ślokair ātmāgnimadhyakhaiḥ ||

avadhūtānubhūteś ca ślokāḥ saṃkhyākramā amī || 6 || ||

iti aṣṭāvakrasaṃkhyākramaḥ samāptaḥ || || (fols. 19r4–20r1)

Colophon

iti śrīmadaṣṭāvakramuniviracitaḥ śrī avadhūtānubhūtirūpo yaṃ granthaḥ saṃpūrṇaḥ paramamaṃgalam astu || śrī samvat 1943 phālguṇakṛṣṇanavamyāṃ tithau budhavāsare likhitam idaṃ granthaṃ padmakeśaraśarmaṇā śubham astu || (fol. 20r1–3)

Microfilm Details

Reel No.:A 939/11

Date of Filming 11-09-1984

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 30-06-2009

Bibliography