A 939-19(1) Gorakṣaśataka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 939/19
Title: Gorakṣaśataka
Dimensions: 17.5 x 11 cm x 80 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 965
Acc No.:
Remarks:


Reel No. A 939-19

MTM Inventory No.: 39600

Reel No.: A 939/19_001

Title Gorakṣaśataka

Subject Yoga

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 17.5 x 11.0 cm

Folios 80

Lines per Folio 9–11

Foliation figures in the middle of the right-hand margins of the verso (see under Manuscript Features)

Illustrations

Scribe Rāmaśaṃkara Śarman

Date of Copying see under Manuscripts Features

King

Place of Deposit NAK

Accession No. 4/3318

Manuscript Features

1.GorakṣaśatakaYogafols. 1r–13vNS 965

2.ṢoḍaśādhāraYogafols. 14r–14v

3.DakṣiṇāmūrtyaṣṭakaStotrafols. 15r–16r

4.SiddhasiddhāntapaddhatiYogafols. 16r–40r

5.HaṭhapradīpikāYogaexps. 44t–72b

6.YogabījaYogaexps. 72b–82bNS 958 / VS 1894

7.NirālambopaniṣadUpaniṣadexps. 83t–85b

This MTM is written in one and the same hand. The scribe’s name, Rāmaśaṃkara Śarman, is explicitly mentioned in the colophons of texts no. 1, 4 and 6.

The foliation, which may have been added by a later hand, stops after fol. no. 57 (in text no. 5).

The colophon of the Gorakṣaśataka contains a date (NS 965) which seems to have been added by a different hand. The colophon of the Yogabīja contains a date (NS 958 / VS 1894) written in the hand of the scribe.

«Beginning of Gorakṣaśataka

śrīgaṇeśāya namaḥ || ||

śrīguruṃ paramānandaṃ vande svānandavigrahaṃ |

yasya sānnidhyamātreṇa cidānandāyate tanuḥ || 1 ||

antarniścalitātmadīpakalikāsvādhārabandhādibhir

yo yogī yugakalpakālakalanātattvaṃ ca ye gīyate |

jñānāmodamahodadhiḥ samabhavad yatrādināthaḥ svayaṃ |

vyaktāvyaktaguṇādhikatvam aniśaṃ śrīmīnanāthaṃ bhaje || 2 ||

namaskṛtya guruṃ bhaktyā gorakṣo jñānam uttamaṃ |

abhīṣṭaṃ yogīnāṃ brūte paramānandakārakaṃ || 3 || (fol. 1r1–6)

«End of Gorakṣaśataka

yogaśāstraṃ paṭhen nityaṃ kim anyaiḥ śāstravistaraiḥ |

yat svayaṃ cādināthasya nirgataṃ vadanāmbujāt || 201 ||

snātaṃ tena samastatīrthasalile dattā ca pṛthvī dvije

yajñānāṃ ca hutaṃ sahasram ayutaṃ devāś ca saṃpūjitāḥ |

satyaṃ tena sutarpitāś ca pitaraḥ svargaṃ ca nītāḥ punar

yeṣāṃ brahmavicāraṇo kṣaṇam api prāpnoti dhairyaṃ manaḥ || 202 || (fol. 13v4–8)

Colophon

iti gorakṣaśatakaṃ samāptam || || || || || śubham bhūyāt || || svasti śreyo stu || || || || ❖ ||

saṃ 965 caitra sudi 8 ro 3 śrīrāmaśaṃkaraśarmā āgamasathaṃ kārijuyā || śubhaṃ || || (fol. 13v8–11)

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīguruṃ paramānandaṃ vande svānandavigrahaṃ |

yasya sānnidhyamātreṇa cidānandāyate tanuḥ || 1 ||

antarniścalitātmadīpakalikāsvādhārabandhādibhir

yo yogī yugakalpakālakalanātattvaṃ ca ye gīyate |

jñānāmodamahodadhiḥ samabhavad yatrādināthaḥ svayaṃ |

vyaktāvyaktaguṇādhikatvam aniśaṃ śrīmīnanāthaṃ bhaje || 2 ||

namaskṛtya guruṃ bhaktyā gorakṣo jñānam uttamaṃ |

abhīṣṭaṃ yogīnāṃ brūte paramānandakārakaṃ || 3 || (fol. 1r1–6)

End

ko vidvān iti | sarvāntarasthaṃ saccidrūpaṃ paramātmānaṃ vetti sa vidvān |

ko mūḍha iti || karttṛtvabhoktṛtvādy ahaṃkārabhāvanārūḍho mūḍhaḥ kaḥ sanyāsīti | svasvarūpāvasthāyī sarvakarmaphalatyāgī sa sanyāsī | kiṃ grāhyam iti | deśakālavastuparicchedarahitaṃ cinmātrasvarūpaṃ grāhyaṃ | kim agrāhyam iti | svasvarūpavyatiriktaṃ māyāmayamanobuddhīndriyagocarajagatsatyatvaciṃtanam agrāhyaṃ | kaḥ satyasandha iti | sarvadharmān parityajya nirmamo nirahaṃkāro bhūtvā brahaniṣṭhaśaraṇam adhigamya tatvamasyādimahāvākyārthaniścitya nirvikalpasamādhinā svataṃtraḥ san yaś carati | sa muktaḥ saparamahaṃsaḥ so ʼvadhītaḥ sa brāhmaṇaḥ sa satyasandhaḥ sa sarvavit | ko brāhmaṇa iti yo brahmadvit sa eva brāhmaṇaḥ nirālambopaniṣadaṃ yodhīte sa brahma bhūtvā na punar āvarttate ity upaniṣat || || || (exp. 85t4–b3)

Colophon

«of Gorakṣaśataka»

iti gorakṣaśatakaṃ samāptam || || || || || śubham bhūyāt || || svasti śreyo stu || || || || ❖ ||

saṃ 965 caitra sudi 8 ro 3 śrīrāmaśaṃkaraśarmā āgamasathaṃ kārijuyā || śubhaṃ || || (fol. 13v8–11)

«of Ṣoḍaśadhāra»

iti ṣoḍaśādhāraḥ || || śubham || (fol. 13v9)

«of Dakṣiṇāmūrtyaṣṭaka»

iti śrīdakṣiṇāmūrttyaṣṭakaṃ samāptam || || śubham || (fol. 16r1)

«of Siddhasiddhāntapaddhati»

iti śrīmadgorakṣanāthakṛtau siddhasiddhāntapaddhatau avadhūtayogalakṣaṇakathanaṃ nāma ṣaṣṭhopadeśaḥ || || || || || śubham bhūyāt || nāgeṣu vivare varṣe pauṣaśuklevidhes tithau || likhitā pustikā ceyaṃ rāmaśaṃkaraśarmaṇā || || (fol. 40r9–12)

«of Haṭhapradīpikā»

iti śrīsvātmārāmaviracitā haṭhapradīpikā samāptā || || śubham bhūyāt || || (exp. 72b10–11)

«of Yogabīja»

iti śrīyogabījaṃ samāptam || || śubhaṃ || || samvat 958 śrīsaṃvat 1894 pauṣa vadi caturthī parapaṃcamī somavāra thva kuhnu thva saphuli śrī rāmaśaṃkaraśarmāna coyā julo || || thva kuhnuṃ tu śrī vāgmatīpulayā amātya sadāśiva divaṃgata jula || mahinā cāndramāna jula || || (exp. 82b2–5)

«of Nirālambopaniṣad»

iti nirālambopaniṣat || || || śubham bhūyāt || || || ❖ || (exp. 85b3–4)

Microfilm Details

Reel No.:A 939/19

Date of Filming 11-09-1984

Exposures 87

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 12-08-2009

Bibliography