A 939-25 Cākṣuṣopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 939/25
Title: Cākṣuṣopaniṣad
Dimensions: 15.8 x 7.8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date: VS 2005
Acc No.: NAK 4/3099
Remarks:


Reel No. A 939-25

Inventory No.: 13645

Reel No.: A 939/25

Title Cākṣuṣopaniṣad

Subject Upaniṣad

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

MaterialIndian loose paper

State complete

Size 15.8 x 7.8 cm

Folios 2

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation cā. and in the lower right-hand margin under the word rāma

Illustrations

Date of Copying VS 2005

King

Place of Deposit NAK

Accession No. 4/3099

Manuscript Features

Excerpts

«Complete transcript:»

śrīgaṇeśāya namaḥ || || oṃ athātaś cākṣuṣīṃ vidyāṃ paṭhitasiddhāṃ cakṣurogaharāṃ vyākhyāsyāmo yayā cakṣurogāḥ sarvato naśyanti cakṣuṣo dīptir bhavatīti || tasyāś cākṣuṣī vidyāyā ahirbudhnya ṛṣir gāyatrī chandaḥ śrīsūryo devatā cakṣuroganivṛttaye jape viniyogaḥ || oṃ cakṣuś cakṣuś cakṣus teja sthiro bhava || mā yāhi mā yāhi tvaritaṃ cakṣurogān śama[[ya]] śamaya || mama jātarūpaṃ tejo darśaya darśaya || yathāham andho na syām īti(!) tathā kalpaya kalpaya kalyāṇaṃ kuru kuru yāni yāni mama pūrvajanmopārjitāni cakṣupratirodhakaduṣkṛtāni tāni tāni sarvāṇi nirmūlaya nirmūlaya || oṃ cakṣus tejodātre divyabhāskarāya namaḥ || karuṇākarāya oṃ namaḥ || amṛtāya oṃ namaḥ || oṃ śrīsūryāya namaḥ || oṃ namo bhagavate śrīsūryāya akṣayatejase namaḥ || khecarāya namaḥ || mahate namaḥ || rajase namaḥ || tamase namaḥ || asato mā sadgamaya || tamaso māṃ jyotir gamaya || mṛtyor mām amṛtaṃ gamaya || uṣṇo bhagavāñ chucirūpaḥ || haṃso bhagavān śucirapratirūpaḥ || ya imāṃ cakṣuṣmatīṃ vidyāṃ brāhmaṇo nityam adhīte na tasyākṣirogo bhavati || na tasya kule ʼndho bhavati aṣṭau brāhmaṇān grāhayitvā vidyāsiddhir bhavatī(!) | oṃ viśvarūpaṃ ghṛṇis taṃ jātavedase hiraṇmayaṃ jyotirūpaṃ tapantaṃ sahasraraśmiḥ śatadhā vartamānaḥ purastāt prajānām udayanty eṣa sūryaḥ || oṃ namo bhagavate ādityāya | aho vāhinī vāhinī svāhā || iti cākāuṣopaniṣat samāptaṃ śubham || 2005 | 11 | 28 | 6 (fols. 1r1–2v6)

Microfilm Details

Reel No.:A 939/25

Date of Filming 11-09-1984

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 17-07-2009

Bibliography