A 939-30(1) Haṃsopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 939/30
Title: Haṃsopaniṣad
Dimensions: 28 x 10.2 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 3/73
Remarks:


Reel No. A 939-30

MTM Inventory No.: 22817, 22818

Reel No.: A 939/30.000

Title Haṃsopaniṣad and Samayāṣṭaka

Subject Upaniṣad, Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

MaterialIndian loose paper

State incomplete

Size 28.0 x 10.2 cm

Folios 2

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation haṃso. dha./sama ṣṭa. and in the lower right-hand margin under the word rāma

Illustrations

King

Place of Deposit NAK

Accession No. 3/73

Manuscript Features

001. Haṃsopaniṣad Upaniṣadfols. 1r1–2r5

002.SamayāṣṭakaStotrafols. 2r5–2v7

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||

atha haṃsaparamahaṃsanirṇṇaya vyākhyāsyāmaḥ || ||

brahmacāriṇau śāṃtāya dāntāya gurur bhaktāya haṃsa haṃseti sarveṣu deheṣu vyāptau varttate | yathā agnikāṣṭheṣu tileṣu tailyam ivānnaṃ viditāt || na mṛtam etaṃ aṃguṣṭābhyāṃ dhāraṇavāyum utthāpya || svādhiṣṭhānastho tripradakṣiṇīkṛtvā maṇipūrakaṃ gatvā anāhataḥ krameṇa viśuddhaṃ prāṇanirodhaṃ || (fol. 1v1–4)

End

gurunāmaṃ ca tatpādaṃ āgamārthaṃ tadakṣaraṃ ||

bhairavaṃ bhairavītatva kaulācāraṃ ca bhāvayet || 8 ||

varjayet ||

śaṭhatvaṃ mohapaiśūnyaṃ dveṣo dattaṃ ca vaṃcanaṃ |

vyasanaṃ coracihnaṃ ca pramādaṃ ca vivarjayet || 9 ||

ca jugupsayet ||

vimūtraśoṇitaṃ klīvaṃ hīnāṃgaṃ piśitaṃ sudhāṃ ||

parāṃgacuṃbanaṃ devim aṣṭakaṃ na jugupsayet || 10 || (fol. 2v5–7)

Colophon

«Colophon of the Haṃsopaniṣad

iti haṃsopaniṣadhavedāntaḥ || || (fol. 2r5)

«Colophon of the Samayāṣṭaka

iti samayāṣṭakaṃ īśvaraproktaṃ saṃpūrṇaṃ || (fol. 2v7)

Microfilm Details

Reel No.:A 939/30

Date of Filming 11-09-1984

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 23-07-2009

Bibliography