A 95-15 Yogavāsiṣṭhasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 95/15
Title: Yogavāsiṣṭhasāra
Dimensions: 22.5 x 10.5 cm x 20 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/2668
Remarks:

Reel No. A 95/15

Inventory No. 83334

Title Yogavāśiṣthasāra

Remarks

Author

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 10.5 cm

Binding Hole

Folios 20

Lines per Folio 6–7

Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the title vvaṣṭa and Rāmaḥ

Scribe Rāmaprasāda

Date of Copying [ŚS] 1765

Place of Deposit NAK

Accession No. 5/2668

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha vāsiṣṭasāraḥ(!) ||
dvi(!)kkā(2)lādy anavacchinnānantacinmātramūrttaye ||
svānubhū(3)tyaikamānāya namaḥ śāntāya teyase(!) || 1 ||

ahaṃ baddho vi(4)muktasyām iti yasyāsti niścayaḥ ||
nāty aṃtam ajño no(5) tejñaḥ sosmin śāstredhikārvān || 2 ||

yāvannānu(6)grahaḥ sākṣāj-jāyate parameśvarāt ||
tāvan-na sadguruṃ(1) kaścit satśāstraṃ vāpi no labhet ma(!) || 3 ||(fol. 1v1–6, 2r1)

End

yathā na putrikāśūnyas taṃbhonutkīrṇaputrikaḥ ||
tathā (1) bhātaṃ jagadbrahma tena śūnyapadaṃ gataṃ || 33 ||

saumyāṃbhasi yathā vācir na cāsti na ca nāsti(2) ca ||
tathā jagadbrahmaṇīdaṃ śūnyāśūnyapadaṃ gatṃ || 34 ||…

(3)yasya tṛṣṇā nāviśrītā dāśidraṃ(!) tasya vai dhruvam ||
yasya tṛṣṇā hi vi(4)śrāṃtā sa sukhī prāṇināṃ prabhuḥ || 1 || (fol. 19v8, 20r1–4)

Colophon

iti śrīyogavāśiṣṭhavivaraṇe madhā(!) liṣitaṃ rakṛ(5)te daśamaṃ praraṇaṃ phatkaliṣatanaraghayy saṃvat || 1765 || samaya nāma phālgu vadi 5(6) vāre atavārake liṣā pustakaṃ samāptaṃ kāsma madhomani kanikā samīpe liṣitaṃ rāma(7)prasāda ||    ||    || rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma ||(!) (fol. 20r4–7)

Microfilm Details

Reel No. A 95/15

Date of Filming

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 11-06-2004