A 95-16 Yogavāsiṣṭhasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 95/16
Title: Yogavāsiṣṭhasāra
Dimensions: 33 x 13.5 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5253
Remarks:

Reel No. A 95/16

Inventory No. 83344

Title Yogavāśiṣthasāra

Remarks with Mahīdhara's commentary

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 13.5 cm

Binding Hole

Folios 26

Lines per Folio 11

Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the title yo. vā. and śrīḥ

Place of Deposit NAK

Accession No. 5/5253

Manuscript Features

Stamp: Nepal National Library

Excerpts

Beginning

[Ṭīkā]
oṃ param ātmane namaḥ

lakṣmīkāṃtaṃ namaskṛtya yathāmati viricyate(!) ||
vāsiṣṭhasāravivṛti(!) paropakṛtaye mayā 1

vaśiṣṭhena(2) yatīṃdreṇopadiṣṭād rāghavaṃ prati ||
sāram udhṛtavān kaścid brahmavidyāmahārṇavāt 2 (fol. 1v1–2)

[Mūla]
śrīgaṇēśāya namaḥ ||    ||

dikkālādyanavaccinnānamtacinmātramūrttaye ||
svānubhūtyaikamānāya namḥ(6) śāṃtāya tejase || 1 ||

ahaṃ baddho vimuktaḥ syām iti yasyāsti niścayaḥ ||
nātyaṃtaṃ ajño notajñaḥ sosmin(7) śāṣtredhikāravān || 2 || (fol. 1v5–7)

End

[Mūla]
yathānuputrikāśūnyaṃ staṃbhonutkīrṇaputrikaḥ ||
tathā bhāṃtaṃ jagadbrahma tena śūnyapadaṃ gataṃ || 33 ||

(4) saumyaṃbhasi yathā vīciś cāsti nāsti ca sarvadā ||
tathā jagadbrahmaṇīdaṃ śūnyāśūnyapadaṃ gataṃ || 34 ||(fol. 25r3–4)

kāśyām vāśiṣṭhasārasya vivṛttir yā mayā kṛtā ||
tayā brahmasvarūposau prīyatāṃ narakeśarī ||    || (fol. 25r6)

Colophon

iti śrīyogavāśiṣthasāravivaraṇe jīvanmuktinirūpaṇaṃ nāma daśamaṃ prakaraṇaṃ samāptam || 10 || (fol. 25r5)

iti śrīyogavā(7)śiṣṭhasāravivaraṇe mahīdharakṛte daśamaṃ prakaraṇaṃ || 10 ||    || śubham ||    ||    ||    ||    || (fol. 25r6–7)

Microfilm Details

Reel No. A 95/16

Date of Filming

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks Twice filmed; exp. 1, fol. 1,

Catalogued by SG/MS

Date 11-06-2004