A 95-17 Yogavāsiṣṭha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 95/17
Title: Yogavāsiṣṭha
Dimensions: 24.5 x 13.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects: Vedānta
Date:
Acc No.: NAK 4/2236
Remarks:


Reel No. A 95-17

Inventory No.: 83325

Reel No.: A 95/17

Title Yogavāsiṣṭha

Remarks comments in Nepali language

Subject Vedanta

Language Nepali, Sanskrit

Text Features navamaprakaraṇa

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 13.5 cm

Folios 19

Lines per Folio 10

Foliation figures in the upper left and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/2236

Manuscript Features

full of grammatical errors,

atha yogavāsiṣṭhabrahmajñānaprāraṃbha, exp.1

Excerpts

Beginning

oṃ avyayaṃ śivaṃ śāṃtaṃ svayaṃ ahaṃ brahmaḥ || || (!)

īti (!) vākyārthaḥ|| || arthaddedam (!) || ||

utpatti pralaye nahunyā kā(2)lale chinana nahunyā sadā sānta bhayākā○ cidrūpatejasvarūpa bhayākā estā puruṣakana ahaṃ namāṃi || 1 || mero(3) mukta havas bhaṃnyā duṣale yestā tarahale vicāragarnu ahaṃ ma bādhi rahyāchu bhanī jasale jānalā kauna pa(4)rīkārale muktaholā bhanī jasle vīcāra garlā || 2 || (fol.1v1–4)

End

jastai darpanmā ādi aṃ(4)tya prakāśa huṇcha tastai nirmalabhayāpachi buddhikā bimvamā ātmā prakā[śa] (!) huṃcha tava jati samma pṛthvī(5) thīra huṃcha tati samma kalyāṇakā mulabhaikana svarūpīnīrāso bhaikana amṛta ra vīṣa saṃjoga ra vījo(6)gako yeka bhāḍo bhaikana sadā svayaṃ ātmā udaye huṃcha ātmā ākāśa nīrūpa bhayāpachī jiva(7) ādi○ parāpara āphai āpha ho ādi antyarahita satya cid rūpa nīrvīkalpa || 24 || ||(!) (!) (fol.19v3–7)

Colophon

īti brahmavidyāyāṃ vāśiṣthajogaṃ sāstre (!) navama prakarṇam (!) || 9 || || || || ||(9) īti yogavāsiṣṭabrahmajñāna samāpta śubhma (fol.19v8–9)

Microfilm Details

Reel No. A 95/17

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 11-06-2004

Bibliography