A 95-19 Yogavāsiṣṭha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 95/19
Title: Yogavāsiṣṭha
Dimensions: 33 x 9 cm x 31 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1266
Remarks:

Reel No. A 95/28

Inventory No. 83307

Title Yogavāśiṣtha

Remarks with Mahīdhara's commentary

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.0 x 9.0 cm

Binding Hole

Folios 31

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Date of Copying NS 747?

Place of Deposit NAK

Accession No. 1/1266

Manuscript Features

MS dated : barhir nādasaritpatirmuniyute nepāla samvatsare NS 747?

Excerpts

Beginning

[Ṭīkā]
śrībhavānīśaṃkarābhyām namaḥ ||

lakṣmīkāntaṃ namaskṛtya, yathāmati viracyate |
vaśiṣthasāravidhṛtiḥ paropakṛtaye mayā ||

vasiṣṭhena yatīndreṇopadeṣṭād rāghavaṃ prati |
sāram udhṛtavān, kaścid brahmavidyāmahārṇṇavāt || 2 ||

tatrādau vasiṣṭhasārākhyaṃ grantham āripsus tata(!) pratipādyeṣṭadevatānatirūpaṃ maṅgalam ācarati || dikkāleti || (fol. 1v1–3)

[Mūla]
dikkālādyanavacchinnā, naṃtacinmātramūrttaye(!) |
svānubhū(4)tyaikamā[[dā]]ya namaḥ lokāya tejase || 1 || (fol. 1v3–4)

End

[Mūla]
saumyāmbhasi yathā vīcir na cāsti(4) na ca nāsti ca ||
tathā jagadbrahmaṇīdaṃ, śūnyāśūnyaṃ padaṃ gataṃ ||(fol. 31r3–4)

[Ṭīkā]
saumye sthire jale yathā vīcir asti nāsti ca | tathedaṃ jagadbraṇi asti nāsti ca |
(5) ajñānadaśāyām asti jñānadaśāyāṃ nāstītyarthaḥ | ajñānadaśāyām asti jñānadaśāyāṃ nāstity(!) arthaḥ | tenedaṃ brahmapadaṃ śūnyāśūnyaṃ, jagatāhīnaṃ sahitaṃ cety arthaḥ | vyāvahārikatātvikada(6)śābhyām iti bhāvaḥ || 34 || (fol. 31r4–6)

Colophon

iti śrīyogavāśiṣthavivaraṇe mahīdharakṛte daśamamaṃ prakaraṇaṃ || 10 ||    ||

yasya tṛṣṇā na viśrāntā dāaridryaṃ tasya vai dhruvaṃ |
yasya tṛṣṇā hi viśrāntā sa sukhī prāṇināṃ prabhuḥ || ❁ ||    ||

barhir nādasaritpatirmuniyute nepāla samvatsare
saubhāgye saha karkkaṭe guhadine āṣāḍhakṛṣṇe yute
paṃcamyām anuvāsite vilikhitaṃ vaśiṣthasāraṃ sudhāṃ
yogod yogataraṃ taraṃgavibhavaṃ sauparṇarāmena saḥ ||(!) (fol. 31r6–8)

Microfilm Details

Reel No. A 95/28

Date of Filming

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 11-06-2004