A 95-2(1) Bhṛguprārambha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 95/2
Title: Bhṛguprārambha
Dimensions: 17 x 10.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4377
Remarks:

Reel No. A 95/2

Inventory No. 11698

Title Bhṛgūpaniṣad

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Text Features + Praśnopaniṣad

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 17.0 x 10.5 cm

Binding Hole

Folios 8

Lines per Folio 6–7

Foliation figures in the upper left hand margin of the verso beneath the title bhṛgū

Place of Deposit NAK

Accession No. 5/4377

Manuscript Features

Twice filmed fol. 8,

Excerpts

Beginning

śrīgaṇeśāya namaḥ

sahanāvavatu saha nau bhunaktu sa(2)ha vīryaṃ karavāvahai
tejasvināvadhītam astu mā vidviṣā(3)vahai oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ hariḥ oṃm bhṛgu(4)r vai vāruṇiḥ varuṇamṃ pitaram upasasāra adhī hi bha(5)gavo brahmeti tasmā (!) etat prorovāca annaṃ prāṇaṃ ca(6)kṣuḥ śrotraṃ mano vācam iti ta guṃ hovāca yato vā(7) imāni bhūtāni jāyaṃte yena jātāni jīvaṃti (fol. 1v1–7)

End

bhṛgus tasmai yato viśaṃti tad vijijñā(3) sasvataddheti trayodaśāṃ-nnaṃ (!) prāṇaṃ manovijñānam iti(4) vijñāyataṃ tapasā dvādaśadvādaśānaṃda iti saiṣā(5) daśāṃ na niṃdyāt prāṇaḥ śarīramaṃnaṃ(!) na parīcakṣītā(6) yojyotir aṃnaṃ bahukuvīta (!) pṛthivyām ākāśa ekā(7)daśa na kaṃcanaika ṣaṣṭir ekāṃ na vi(1) guṃ śatirekāṃ na vi guṃ śatiḥ bhṛgur ya evaṃ veda paṃcadaśa sahanāvavatu sa(2)hanau bhunaktu sahavīryaṃ karavāvahai tejasvināvadhī(3)tam astu mā vid viṣāvahai oṃ śāṃtiḥ śṃtiḥ śāṃtiḥ (fol. 7v2–7:8r1–3)

Colophon

iti bhṛguḥ samāptaḥ ||    || (fol. 8r4)

Microfilm Details

Reel No. A 95/2

Date of Filming

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 02-06-2004