A 95-21 Yogavāsiṣṭhasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 95/21
Title: Yogavāsiṣṭhasāra
Dimensions: 25 x 10 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.:
Remarks:

Reel No. A 95/21

Inventory No. 83350

Title Yogavāśiṣthasāra

Remarks with Mahīdhara's commentary

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 10.0 cm

Binding Hole

Folios 26

Lines per Folio 12

Foliation figures in both middle margin of the verso, with title Vaśiṣṭhasāra in the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/666

Manuscript Features

Stamp: Nepal National Library

Excerpts

Beginning

[Ṭīkā]

|| śrīgaṇeśāya namaḥ ||

lakṣmīkāṃtaṃ namaskṛtya yathāmati viracyate ||
vasiṣṭhasāravivṛti paropa(2)kṛtaye mayā || 1 ||

vaśiṣṭhena yatīṃdreṇapadiṣṭād rāghavaṃ prati ||
sāram udhṛtavān(!) kaścid brahmavidyā(3)mahārṇavāt || 2 ||

tatrādau vāśiṣṭhasārākhyaṃ graṃthaṃ prāṛpsus tatpratipādyeṣṭadevatānatirūpaṃ maṃga(4)lam ācarati ||(fol. 1r1–4)

[Mūla]

dikkālādyanavaccinnānaṃtacinmātramūrttaye ||
svānubhūtyaikamānāya namaḥ śāṃtā(5)ya tejase || 1 || (fol. 1r4–5)

End

[Mūla]

saumyāṃbhasi yathā vīcir nacāsti na ca nāsti ca ||
tathā jagadbrahmaṇī(2)daṃ śūnyāśūnyapadaṃ gataṃ || 34 ||

[Ṭīkā]

saumye sthirejale yathāvīcir asti nāsti ca tathedaṃ jagad brahma(3)ṇi asti nāsti ca || ajñānadaśāyām asti jñānadaśāyām nāstīty arthaḥ || tenedaṃ brahmapadaṃ śū(4)nyāśūnyaṃ jagatāhīnaṃ sahitaṃ cety arthaḥ || vyāvahārikatātvikadaśāyām iti bhāvaḥ || 35 || (fol. 26v1–4)

Colophon

oṃ tat sad iti yogavāśiṣṭhasāre ṭīkāyāṃ mahīdharakṛtāyāṃ jīvanmuktiprakaraṇaṃ daśamaṃ(6) samāptaṃ || śrīkṛṣṇārpaṇam astu ||    || (fol. 26v5–6)

Microfilm Details

Reel No. A 95/21

Date of Filming

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 11-06-2004