A 95-23 Yogavāsiṣṭha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 95/23
Title: Yogavāsiṣṭha
Dimensions: 32 x 15.5 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/83
Remarks:

Reel No. A 95/23

Inventory No. 83329

Title Yogavāśiṣṭha

Remarks with commentary

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 15.5 cm

Binding Hole

Folios 5

Lines per Folio 10

Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the title || yo.vā.ṭī. || and rāmaḥ

Place of Deposit NAK

Accession No. 4/83

Manuscript Features

Excerpts

Beginning

[Ṭīkā]

śrīgaṇeśāya namaḥ ||    ||

sauṣuptam iha turyaṃ ca turyātītaṃ padaṃ tathā ||
upadiśye śvaroṃtyetra viśrāṃta iti varṇyate || 1 ||

ittham a(2)nayā devapūjayā pūjyamānaṃ viśvaṃ bādhadṛśā asat adhiṣṭhānadṛśā sat devarūpi(!) ca yuktam || tatvato(!) dvaitaikyapadanirmu(3)ktaṃ vyavahāre dvaitaikyarūpaṃ ca yuktam iti sarvavirodhaparihāra ity arthaḥ|| 1 || (fol. 1v1–3)

[Mūla]

śrīganēśāya namaḥ ||    || śrī īśvara uvāca ||    ||

itthaṃ sthitam idaṃ viśvaṃ sadasad devaru(5)pi(!) ca ||
dvaitaikyapadanirmuktaṃ yuktaṃ dvaitaikyam apyataḥ || 1 ||

citeḥ(!) kalaṃka vairupyam iti saṃ(6)sāratāṃ gatam ||
akalaṃkam asaṃsāri(!) tac cābhinnādvayātmakam || 2 || (fol. 1v4–6)

End

[Mūla]

śrīvālmīkir uvāca ||

ity uktavān amaladṛk pariṇāmatosmin
pāre pade samupaśāṃtaravābhidhāne ||
tuṣṇīm atiṣṭhad amunā muninā ca sārdhaṃ
viśrāṃtavṛttir atha tatra muhūrttam īśaḥ || 31 ||

[Ṭīkā]

manasaḥ paramapadaviśrāṃtau tad adhīna sarveṃdri(8)yaceṣṭānāṃ kuṃṭhībhāvād iti bhāvaḥ || 31 || (fol. 5v7–8)

Colophon

iti vaśiṣṭha maºº tātparyaprakāśe niºº pūºº śrīparameśvaropadeśonā(9)ma catustriṃśaḥ sargaḥ || 34 || (fol. 5v8–9)

Microfilm Details

Reel No. A 95/23

Date of Filming

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 11-06-2004