A 95-26 Yogavāsiṣṭha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 95/26
Title: Yogavāsiṣṭha
Dimensions: 27.5 x 13 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/251
Remarks:

Reel No. A 95/26

Inventory No. 83311

Title Yogavāśiṣṭha

Remarks with Mahīdhara's commentary

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 27.5 x 13.0 cm

Binding Hole

Folios 11

Lines per Folio 12

Foliation figures in the upper left-hand and lower right-hand margin of the verso; title yo. vā is above the right foliation

Place of Deposit NAK

Accession No. 2/251

Manuscript Features

Stamp: Candrasmśera

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||    ||    ||

vasiṣta (!) uvāca ||    ||

oṃ dikkālādyanavacchinnānaṃtacinmātramūrttaye
svānubhūtyeka(2)mānāya (!) namaḥ śāṃtāya tejase || 1 ||

ahaṃ baddho vimuktas syām iti yasyāsti niścayaḥ ||
nātyaṃtam ajño no tajjñaḥ so(3)smiñ śāstredhikāravān || 2 ||

yāvannānugrahas sākṣā (!) jāyate parameśvarāt ||
tāvan na sadguruṃ kaścit sa chāstram (!) a(4)pi no labhet || 3 || (fol. 1v1–4)

End

yathā na putrikāśūnyas staṃbhonutkīrṇaputrikaḥ
ta(8)thā bhātaṃ jagadbrahmas tena śūnyaṃ padaṃ gataṃ || 33 ||

saumyāmbhasi yathā vīcir na cāsti na ca nāsti ca ||
(9)tathā jagadbrahmaṇīdaṃ śūnyaṃ śūnya na tatpadam || 34 ||

yasya tṛṣnā na viśrāṃtā dāridryaṃ tasya vai dhruvaṃ
(10) yasya tṛṣnā hi viśrāṃtā syasya(!) sukhī prāṇināṃ prabhu || 35 ||(!) (fol. 11r7–10)

Colophon

iti śrīyogavāśiṣthasāre paramadhā(11)mni tattvanirūpaṇaṃ nāma daśmaṃ prkrṇaṃ ||    ||    || 10 ||    ||    || samāptaṃ || 250 ||(fol. 11r10–11)

Microfilm Details

Reel No. A 95/26

Date of Filming

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 11-06-2004