A 95-8 Bhṛgūpaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 95/8
Title: Bhṛgūpaniṣad
Dimensions: 20 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4715
Remarks:


Reel No. A 95-8

Inventory No.: 111697

Title Bhṛgūpaniṣad

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 20.0 x 10.5 cm

Folios 4

Lines per Folio 10

Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the Title" bhṛgū. and Rām

Illustrations 1 in exp.4,

Place of Deposit NAK

Accession No. 5/4715

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

hariḥ oṃ || sahanāvavatu || saha nau bhunaktu || saha vīryaṃ karavā(2)vahai || tejasnināvadhītam astu mā vidviṣāvahai || oṃ śāṃtiḥ śātiḥ śāṃtīḥ || (!)

(3)oṃ bhṛgur vai vāruṇiḥ || varuṇaṃ pitaram upasasāra || adhī hi bhagavo brahme(4)ti || tasmā (!) e[[ta]]t provāca || annaṃ prāṇaṃ cakṣuḥ śrotraṃ manovācam iti || ta guṃ(5) hovāca || (fol. 1v1–5)

End

aham annam annam adaṃ tamā 3 dmi || ahaṃ viśvaṃ bhuvanam abhy abha(2)vāṃ || suvarnajotīḥ (!) || ya evaṃ veda || ity upaniṣat || 10 || (fol. 4v1–2)

sahanāvavatu || sa(3)ha nau bhunaktu || saha vīryaṃ karavāvahai || tejasvināvadhītam astu mā vi(4)dviṣāvahai || oṃ śāṃtiḥ śāṃtiḥ śātīḥ (!) || hariḥ oṃ || śrīgajānanārpa(5)ṇam astu || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || (fol. 4v2–5))

Microfilm Details

Reel No. A 95/8

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 02-06-2004

Bibliography