A 95-9 Mṛtyulāṅgulopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 95/9
Title: Mṛtyulāṅgulopaniṣad
Dimensions: 14.5 x 9 cm x 1 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/5694
Remarks: as Viśvāmitrakalpa; A 1328/10

Reel No. A 95-9

Inventory No. 38531

Title Mṛtyulāṅgūlopaniṣad

Remarks assigned to Viśvāmitrakalpa; = A 1328/8

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 14.5 x 9 cm

Folios 1

Lines per Folio 9

Place of Deposit NAK

Accession No. 5/4694

Manuscript Features

Stamp: Nepal National Library,

Excerpts

Complete transcript

|| śrīgaṇeśāya na[ma]ḥ || atha mṛtyulāṃgūlopaniṣatprāraṃbhaḥ ||

oṃ syacinna (!) brūyāt susthaṃ kuṣṭhī †nabhībhaḥ† dīyamānaṃ mahīpate ||
adhobheḥ ṣaḍbhir māsaiḥ pramīyate maṃtro naśyati ity āha bhagavān | vasiṣṭhaḥ ||

asya mṛtyulāṃgūlasūktasya yama ṛṣiḥ kālāgnirudro devatā || anuṣṭup chaṃdaḥ || mṛtyūpasthāne viniyogaḥ || oṃ athāto yogajijñāsā madhuvādini | aham eva kālasya ṛtaḥ satyaṃ paraṃ vṛṣabha phenakapālā (paśupa) namo namaḥ || yadi smṛte mṛtyulāṃgūle brahmahā abrahmahā bhavati gurudārābhigāmī agāmī surāpāyī apāyī bhavati svarṇasteyī asteyī bhavati ekavāraṃ japitvā aṣṭasahasralakṣagāyatrījapaphalāni bhavati (!) || aṣṭau brāhmaṇān grāhayitvā brahmalokam avāpnoti ||

iti viśvāmitrakalpe mṛtyulāṃgūlopaniṣat samāptim agamat || śrīr astu ||

Microfilm Details

Reel No. A 95/9

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS/BK/SD

Date 07-07-2003