A 950-20 Ajīrṇamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 950/20
Title: Ajīrṇamañjarī
Dimensions: 27.2 x 13 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/168
Remarks:


Reel No. A 950-20 Inventory No. 1848

Title Ajīrṇamañjarī

Subject Āyurveda

Language Sanskrit

Text Features Explanation on eatable or none eatable foods

Manuscript Details

Script Devanagari

Material paper

State complete and damaged

Size 27.2 x 13 cm

Folios 8

Lines per Folio 6

Foliation figures in both the margins of the verso side; marginal title is kṣe. a. maṃ.

Place of Deposit NAK

Accession No. 6/168

Manuscript Features

Excerpts

Beginning

<ref name="ftn1">In the recto side of the first folio pākavidhīr(!) likhyate has written.</ref>śrīgaṇeśaṃ vande ||

bhojanānte dhūpaḥ ||

agarumalaya bhūbhṛddāru karpūrasāraḥ

pracuramṛgamadāṃśaiḥ sādhitā dhūpavartiḥ ||

anubhavati sa nityaṃ bhojanānte durāpaṃ

kṣitidharavarakanyā yasya nityaṃ prasannā ||

atha bhojana pariṇāmārtha ślokāḥ ||

bhojanānte hi sadviprair etad vākyāni vai paṭhet (!) ||

āhāra pariṇāmārtham āyuvṛddhikarāṇI (!) ca ||

saryātiṃ ca sukanyāṃ ca cyavanaṃ śakram eva ca ||

bhojanānte smaren nitya (!) cakṣus tasya na hīyate || (fol. 1v1–5)

End

svapnam evoṣṭayānasya maithunaṃ marddanaṃ cāśvayānasya

padbhyāṃ yānasya bhājanam || 38 ||

bhaṃgāmadephena made krameṇa durvāmlavargaḥ kaṭunāgaraṃ vā ||

gareṣu hema prathitaṃ gaḍaś ca madāt paye (!) kṣīragade ca khaṇḍam || 39 ||

patrāṇi puṣpāṇi phalāni yānī (!) mūlāni purvan tu mayoditāni ||

śākāni sarvāṇy upayānti pākaṃ kṣāreṇa vānyena tilodbhavena || 40 ||

cayaprakopa praśamā vāyo grīṣmādiṣu triṣu ||

varṣāriṣu ca pittasya kaphasya śiśirādiṣu || 41 || (fol. 7v3–8r3)

Colophon

iti ajīrṇamaṃjari (!) samāptam (!) || ślokasaṃkhyā 91 (fol. 8r3)

Microfilm Details

Reel No. A 950/20

Date of Filming 11-10-84

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 14-11-2003

Bibliography


<references/>