A 950-22(2) Anupānamañjarī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 950/22
Title: Anupānamañjarī
Dimensions: 28.5 x 12.3 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/1069
Remarks:

Reel No. A 950-22(2)

Inventory No. 1862

Title Anupānamañjarī

Author

Subject Āyurveda

Language Sanskrit

Text Features explanation on effects by different kinds of foods and methods to make medicines

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 12.3 cm

Folios 20 of 23

Lines per Folio 9

Foliation figures in both margins of the verso with marginal title a.maṃ

Place of Deposit NAK

Accession No. 6/1069

Manuscript Features

The MS contains two texts:

  1. Ajīrṇamañjarī (fol. 1v1–4r5; exps. 2–4)
  2. Anupānamañjarī (fol. 4r5–23v3; exps. 4–25)

Excerpts

Beginning

athānupānamañjarī likhyate ||

yasya jñānamayī mūrtiḥ saccidānandakāriṇī ||
tatpādapañkajam vande granthasampūrṇahetave || 1 ||

dhātos tathopadhātoś ca viṣaṃ sthāvarajaṃgamam ||
tadvikārasya śāntyarthaṃ vakṣye 'nupāta(!)mañjarīm || 2 ||

pakvāya pakvasya dhātoś ca tatha sarvaviṣasya ca ||
sarveṣāṃ doṣaśāṃtyarthaṃ kathitaṃ śāstradarśibhiḥ || 3 ||

atha suvarṇādidhātuviṣavikāraśāṃtir ucyate || (fol. 4r5–9)

Sub-colophon

ity anupānamañjaryyāṃ dhātuvikāraśāṃtiprakāraṇan nāma [prathama]ḥ samuddeśaḥ || 1 || (fol. 5v1–2)

ity anupānamañjaryāṃ upadhātuvikāraśāṃtiprakaraṇan nāma dvitīyaḥ samuddeśaḥ || 2 || (fol. 6v2–3)

ity anupānamaṃjaryāṃ sthāvaraviṣaśāṃtiprakaraṇan nāma tṛtīyaḥ samuddeśaḥ || 3 || (fol. 8r2–3)

ity anupānamañjaryyāṃ jaṃgamaviṣaśāṃtiprakaraṇaṃ nāma caturthaḥ samuddeśaḥ 4 (fol. 10r3–4)

ity anupānamaṃjaryyāṃ saptadhātnāṃ śodhanamāraṇan nāma paṃcamaḥ samuddeśaḥ || 5 || (fol. 19v5)

End

godugdhe śuddhim āyāti sutapte jayapālakam ||
sāme jīrṇe ʼgnimādyaye ca kaphayuṅ malavaddhake || 46 ||

sannipātajvare jīrṇajvare plīhodare tathā ||
sāmājīrṇodare vaddhe vaddhakoṣṭhe śubhaṃ bhavet || 47 ||

athāhiphenaśodhanam ||

ahiphenaṃ śṛṃgaverarasair bhāvyaṃ trisaptadhā ||
śuddhayaty ukteṣu yogeṣu yojayet tad vidhānavit || 48 || (fol. 23r8–23v1)

Colophon

ity anupānamaṃjaryyā[ṃ] dhātubhidhātumāraṇaṃ tathopadhātūnāṃ saṃkhyāśodhanamāraṇāni evaṃ dhātūpadhātusevinaḥ pathyāpathyaprakaraṇaṃ nāma ṣaṣṭhaḥ śamuddeśaḥ || 6 || samāptam || śubham || ❁ || (fol. 23v1–3)

Microfilm Details

Reel No. A 950/22

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 14-11-2003