A 950-29 Āmalakīvarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 950/29
Title: Āmalakīvarṇana
Dimensions: 93.5 x 11.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:


Reel No. A 950-29 Inventory No. 2133

Title Āmalakīvarṇana

Subject Āyurveda

Language Sanskrit and Nepali

Text Features Explanation of āmalakī which is useful on treatments of Dhāturoga, Pittaroga, Vāyuroga, Kapharoga etc

Manuscript Details

Script Devanagari

Material indian paper

State Complete

Size 93.5 x 11.5 cm

Folios 1

Lines per Folio 135

Place of Deposit NAK

Accession No. 6/629/4

Manuscript Features

Excerpts

Beginning

amalāko varṇana

āmalakī vayasyā ca śrīphalā dhātrikā tathā

amṛtā ca śivā śāntā śītā (!) ʼmṛtaphalā tathā

jātīphalā ca dhātreyī jñeyā dhātrīphalā tathā

vṛṣyā vṛjaphalā caiva rocanī rājanāmake (!)

āmalakā ta (!) saṃproktā jātiphala rasādhane

tiṣyā tiṣyaphalā dhātrī dhārādivyā ʼ mṛtodbhabhā

tiṣyapuṣpā sādhuphalā keyadeva nighaṃṭake

tathā ʼkarā ʼmalā śītaphalā vṛṣyaphalā smṛtā (fol. 1:1-9)

End

(20) amalāko svarasa 5 tolā roja 21 dina saṃma khānāle abhrakha khānāle bhayāko sava vikāra jāncha bhani prayogāmṛta saṃhitā bhanne ṭhūlo vaidyaśāstramā lekheko cha

(21) amalāko dhulo go khas duduimāsā, gurjoko satva 1 māsā ghyū miśrī milāi vihāna roja khānāle dhātu puṣṭa huncha yo uttama upāya ho (fol. 1:29–35)

Colophon

Microfilm Details

Reel No. A 950/29

Date of Filming 12-10-1984

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\SG

Date 17-11-2003

Bibliography