A 950-40 Asurāvarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 950/40
Title: Asurāvarṇana
Dimensions: 51 x 11 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:


Reel No. A 950-40 Inventory No. 5007

Title Asurāvarṇana

Subject Āyurveda

Language Sanskrit, Nepali

Text Features Explanation of herb named Asuro, which is useful for Hṛdayaroga, Kuṣṭha, Vāyu ,Pitta, Kapha, Prameha etc

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 51.0 x 11.0 cm

Folios 1

Lines per Folio 59

Place of Deposit NAK

Accession No. 6/629/15

Manuscript Features

Excerpts

Beginning

śrī ❖

asurāko varṇana

vāsakaḥ siṃhikā vāsā bhiṣaṅmātā vasādanī

aṭaruṣaḥ siṃhamukhī siṃhī kaṃṭhī ravī vṛṣā ||

śitakarṇī vājidantā nāsā paṃcamukhī tathā

siṃhaparṇī mṛgendrāṇī proktā rājanighaṃṭake ||

siṃhāsyā śitavallī ca mātṛkā siṃhavallabhā

vājidanto bhiṣak śreṣṭhaiḥ keyadevai (!) prakīrtitā

siṃhakaśca mahad vaidyaiḥ prokto gaṇa nighaṃṭake || (fol. 1v1–9)

End

(3) asurāko sarvāṅga lyāi pakhāli kuṭnu yasalāi nicori rasa jhikanu yo rasa 1 pāthi li pakāunu yasamā vaṃśalocana 16 tolā, pipalā 4 tolā, sukhamela 8 tolā, nāgaramotha 2 tolā, tejapāta 2 tolā, alaiṃcī 4 tolā, nima 2 tolā, śatāvarī 8 tolā, musalī 8 tolā, amalā 4 tolā, ghyu 8 tolā, dūdha 16 tolā, hāli pakāunu, goli pārnahune bhayāpachi jhikanu yo goli 1 māsā varāvarako khānāle raktapittaroga, kamalapittaroga, garmīroga, prameharogalāi śānta garāuṃcha upadaṃśamā pani uttama cha

(4) asurāko phula, nimako phula, vakāināko phula, paravarako phula kubhiṃḍāko jarā, nāgaramothe 1, samabhāga li pini maha ghyusaṃga khānāle pittarogamā khuva phāidā huncha (fol. 1v39–59)

Microfilm Details

Reel No. A 950/40

Date of Filming 12-10-1984

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\SG

Date 18-11-2003

Bibliography