A 950-46 Āṃpako varṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 950/46
Title: Āṃpako varṇana
Dimensions: 50.6 x 11 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:


Reel No. A 950-46 Inventory No. 2701

Title Āṃpako Varṇana

Subject Āyurveda

Language Sanskrit, Nepali

Text Features

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 50.6 x 11.0 cm

Folios 1

Lines per Folio 57

Illustrations yantras

Place of Deposit NAK

Accession No. 6/629

Manuscript Features

Excerpts

Beginning

śrī ❖

āṃpako varṇana

āmraḥ kāmaśaraś cūto rasālaḥ kāmavallabhaḥ

kāmāṃga sahakāraś ca kīreṣṭa (!) mādhavadrumaḥ ||

bhṛṃgābhīṣṭaḥ sīdhuraso (!) madhūlī kokilotsavaḥ

basantadūto ʼmlaphalo medākhyo manmathālayaḥ

madhvāvāsaḥ sumadanaḥ pikarāgo nṛpapriyaḥ

priyāmbuḥ kokilāvāsaḥ prokto rājanighaṃṭake ||

dhanvaṃtari nighaṃṭe tu para(puṣṭa) mahotsavaḥ

vanapuṣpotsavaś caiva madhudūto ʼti saurabhaḥ ||

basantapādapaś caiva śareṣṭo madirāsavaḥ

suphalo madhuphalaḥ syān mākando madirāsavaḥ ||

(tṛṣā)lakaḥ phalaśreṣṭho maṃjarī ṣaṭpadā tithiḥ

alipriyo gaṃdhabaṃdhuḥ strīpriyaḥ keśavāyudhaḥ || (fol. 1v1–14)

End

auṣadhi prayoga-

(1) āṃpako amilo nabhayāko madhura jyādā bhayāko rasa 1 sera li 4 sera dūdhamā pakāunu vāklo bhayāpachi ārko bhāḍāmā ghhyū 1 pāu hāli tatāunu ra bhuṭnu lāla bhayāpachi alaicī, sukhamela, tejapāta, dālacini, chorā, musalī, aśvagaṃdhā, vadāma, makhānā, ghoḍjvānu 1\ 1 tolāli cūrṇa gari hālanu ra calāunu yasale khuva puṣṭa garāuṃcha (fol. 1v50–57)

Microfilm Details

Reel No. A 950/46

Date of Filming 12-10-1984

Exposures 1

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 18-11-2003

Bibliography