A 950-63 Kapitthavarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 950/63
Title: Kapitthavarṇana
Dimensions: 41 x 11 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:


Reel No. A 950-63 Inventory No. 30126

Title Kapitthavarṇana

Subject Āyurveda

Language Sanskrit, Nepali

Text Features use of herb named kaitha, which is useful to reduce tridoṣa and idleness

Reference Amarakośa, Bhāvaprakāśa, Dhanvantari-Rāja-nighaṇṭu

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete,

Size 41.0 x 11.0 cm

Folios 1

Lines per Folio 57

Place of Deposit NAK

Accession No. 6/629/38

Manuscript Features

Excerpts

Beginning

śrīḥ ❖

kaithako varṇana

kapittho dadhimālūro maṃgalyo nīlamallikā

cirapāki grāhiphalaḥ dadhitthaḥ karavallabhaḥ ||

karaṃḍa phalako daṃtaśaṭho grāhi kapipriyaḥ

grānthiphalo grāhiphalaḥ prokto rājanighaṃṭake

akṣasasyo dadhiphala dhanvantarinighaṇṭake

dravye kapitthakaḥ proktaḥ kaṣāyaḥ surabhic-chadaḥ ||

bhāve puṣyaphalaḥ kośe manmaṭhaśca sugandhikaḥ (fol. 1v1–9)

End

(3) kaithako gudi, virenuna, sidhenuna, sorā (!) , hapuṣā (!) , pittapāpaḍā, palāsa pāpaḍā, phālasā, velako pāta, mainaphala, paravara, śivaliṃgī, nīmako pāta, kṛṣṇajīrā, harro, sajjīkhāra, palāsako phula hiṃ (!) i saba samabhāga li cūrṇagari narivalamā bhari sūryapāka 21 dina sama (!) garnu vahāpachi nikāli phairi (!) maidā tulāi cīso pānisaṃga khānāle pyāsa, vamana, amalapitta harāucha ṭhāu 2 mā ghuseko amlapitta diśābāṭa (!) niskancha agni jagāuṃcha (fol. 1v46–57)

Microfilm Details

Reel No. A 950/63

Date of Filming 14-10-1984

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\SG

Date 21-11-2003

Bibliography