A 950-67 Khamārivarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 950/67
Title: Khamārivarṇana
Dimensions: 50.5 x 11 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:


Reel No. A 950-67 Inventory No. 33586

Title Khamārivarṇana

Subject Āyurveda

Language Sanskrit, Nepali

Text Features about herb named khamārī is useful to cure mūtra,vāyu, rakta, pitta roga and helpful to increase humours of body.

Reference rāja-dhanva-kaiyadeva-nighaṃṭu, bhāvaprakāśa

Manuscript Details

Script Devanagari

Material Indian loose paper

State complete

Size 50.5 x 11.0 cm

Folios 1

Lines per Folio 59

Place of Deposit NAK

Accession No. 6/629/41

Manuscript Features

Excerpts

Beginning

śrīpra

śrīḥ ❖

khamārīko varṇana

kāśmaryaḥ kāśmarī hīrā kṛṣṇavṛntā tu kaṭphalā

sarvato bhadrikā bhadrā siṃdhuparṇī tu kṣīriṇī ||

subhadrā bhadraparṇī ca kaṃbhārī kumudā kucā

madhuparṇī mahābhadrā gopabhadrā vidāriṇī ||

svabhadrā rohiṇī gṛṣṭiḥ kṛṣṇā śvetā ca medinī

sthūlatvacā madhumatī suphalā sudṛḍhatvacā

mahākumudanāmnīṃ ca śrīparṇī rājanāmake

dhanve prottā(!) tu gaṃbhārī kāśmaryā kṛṣṇavṛttikā

keye proktā madhurasā mudikā(!) pauṣṭikāmahī (fol. 1v1–11)

End

auṣadhiprayogaḥ

  1. khamārīko phula, chorā pidhi dūdhamā pakāi khānāle piśāba rokine roga chuṭcha puṣṭa garāucha
  2. khamārīko phula, ḍumriko phula samabhāga li kuṭi kerāmā muchi khānāle dherai raktapitta roga harāucha, raktakṣaya, raktadāha, pyāsa harāuṃcha śukra baḍhāuṃcha
  3. khamārīko bokrā, nāgaramothe, suṭho, citu, dhaniyāñ, sidhenuna samabhāga li cūrṇa garnu yasko 3 māsā cūrṇa tātopānisaṃga khānāle āma, śūla āmako rokāvaṭa harāuṃcha (fol.1v49–59)

Microfilm Details

Reel No. A 950/67

Date of Filming 14-10-1984

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 21-11-2003

Bibliography