A 951-15 Droṇapuṣpavarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 951/15
Title: Droṇapuṣpavarṇana
Dimensions: 35.7 x 11 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:


Reel No. A 951-15 Inventory No. 19819

Title Droṇapuṣpavarṇana

Subject Āyurveda

Language Sanskrit, Nepali

Text Features Explanation of Droṇapuṣpa is a kind of herb, which is useful to cure kamalapitta, śotha, tamaka śvāsa, kṛmi, agnimanda pakṣāghāta.

Reference rāja-kaiyadeva-madanapāla-nighaṃṭu, bhāvaprakāśa dravyaratnākara

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 39.1 x 10.0(recto) 35.7 x 11.0 (verso) cm

Folios 2

Lines per Folio 44

Scribe Udayadeva

Place of Deposit NAK

Accession No. 6/629/62

Manuscript Features

Excerpts

Beginning

śrīḥ ❖

droṇapuṣpako varṇana

droṇapuṣpī phale puṣpā kṣavapatrī kurumbikā

droṇā kuruṃbā pālindī supuṣpī citrapatrikā

chatrakā ca śvasanako chatrāṇī vṛkṣasārakaḥ

kumbhayoniś ca kauṃḍinyā smṛtā rājanighaṃṭake (exp. 1a1–6)

śrī

droṇapuṣpako varṇana

droṇapuṣpī dīrghapatrā kuṃbhayoniḥ kutumbikā

citrakṣupaḥ kutuvā (!) ca supuṣpā citrapatrikā

droṇā chatrā kuraṃbā ca kaiyadeve smṛtā budhaiḥ

dravyaratnākare caiva pālindī prikīrtitāḥ

tathā madanapāle tu proktaḥ svaśanako dhruvam (exp.1ba–8)

End

(2) droṇapuṣpako jarā, kāuchāko, jarā rāsnā milāi kuṭi rākhanu māsako dāla paṭpaṭaphuṭne gari usinnuyasalāi ghyumā bhuṭI yo cūrṇa hāli calāunu yasalāi peṭabhari khāne garnu, pakṣāghātarogamā cāṃḍai phāidā dekhāucha

(3) droṇapuṣpajo pātako rasa ākhā (!) lāunāle pani kamalapitta śānta huncha (exp1.a38–45)

  1. droṇapuṣpako svarasamā maricako cūrṇa hāli khānu viṣamajvara nāśa huṃcha
  2. droṇapuṣpako svarasamā mahahāli khānu vāyuko atyanta caḍho jvara kama huncha
  3. cāturthikajvaramā droṇapuṣpako rasa aṃjana garnu
  4. droṇapuṣpako rasamā hiṅ mikāi khānu ākhāmā svarasa aṃjana garnu kamalapitta nāśa garcha
  5. doṇapuṣpako rasamā sidhenuna, hiṅ, milāi khānu peṭako nasā phuleko harāuṃcha
  6. triphalāko rasa, gurjoko sat, cutroko rasa, droṇapuṣpako ras milāi khānāle kamalapitaaroga nāśa hunchashī udayadeva (exp.1b37–48)

Microfilm Details

Reel No. A 951/15

Date of Filming 14-10-1984

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 26-11-2003

Bibliography