A 951-16 Nārikeravarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 951/16
Title: Nārikeravarṇana
Dimensions: 51.2 x 11 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:


Reel No. A 951-16 Inventory No. 46014

Title Nārikeravarṇana

Subject Āyurveda

Language Sanskrit, Nepali

Text Features Explanation of Nārikela: which is energizer.

Reference keya-dhanvantari-rāja-nighaṃṭu

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 51.2 x 11.0 cm

Folios 1

Lines per Folio 63

Place of Deposit NAK

Accession No. 6/629/64

Manuscript Features

Excerpts

Beginning

śrī ❖

naribalako varṇana

nālikero rasaphalaḥ sutuṃga kūrcaśekharaḥ

dṛḍhanīro nīraphalaḥ maṃgalyoc ca tarus taruḥ ||

tṛṇarājaḥ skandhatarur dākṣiṇyātyo durāruhaḥ

lāṃgalī tryambakaphalaḥ śiro dṛḍhapaho nṛpe ||

tuṃgo jalakaraṃkaś ca tuṃgaka toyagarbhakaḥ

puṭodako latāvṛkṣo dṛḍhavṛkṣ⟪o⟫aḥ sadāphalaḥ ||

stryakṣaphalaḥ (!) skandhaphalaḥ mūlāsthī dhanvake smṛta[[ḥ]]

śiraḥ phalaś a māṃgalyo dīrghadaṃḍo mahāphalaḥ ||

dṛḍhavṛnto mahāvṛkṣa stṛṇavṛkṣo mahon-nataḥ

payodharaḥ kūrca śīrṣo matkuṇaḥ phalakeśaraḥ ||

karakāṃbho nārikelo viśvāmitrapriyas tathā

jaṭāphalo nārikeliḥ proktaḥṅ keya nighaṃṭake || (fol. 1v1–14)

End

(3) naribalako kālo vokrā tāchi kāreso kori bhujari banāunu yo bhujuri 1 sera, dūdha cārasera hāli pakāunu ādhā vākirahepachi chānnu ra pheri pakāi khohā banāunu yasalāi ghyumā ghyumā bhuṭi sukhamelako dānā charidinu ra thālamā dhyu ghasi jamāunu hātale vā panyule barābara bākalo hunegari phijāunu māthibāṭa cāsanile ḍubāunu yasalāi cārakune ṭukrāpāri khāne garnu vasti śuddha huncha bala māsu baḍhacha pitta nāśa huncha (fol.1v56–63)

Microfilm Details

Reel No. A 951/16

Date of Filming 14-10-84

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 26-11-2003

Bibliography