A 951-45 (Bhārṅgivarṇana)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 951/45
Title: [Bhārṅgivarṇana]
Dimensions: 47 x 11.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:

Reel No. A 951/45

Inventory No. 10387

Title Bhāraṃgīko varṇana

Remarks

Author

Subject Āyurveda

Language Sanskrit, Nepali

Text Features Explanation of herb Bhāraṃgī which is useful to cure dama, khoki, dāha, śotha, jvara etc.

Reference rāja-dhanvantari-gaṇa-kaiyadeva-nighaṃṭu, bhāvaprakāśa, dravyaratnākara, amarakośa

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 47.0 x 11.5cm

Binding Hole

Folios 1

Lines per Folio 59

Foliation

Scribe Udayadeva

Place of Deposit NAK

Accession No. 6/629/90

Manuscript Features

Excerpts

Beginning

śrī ❖

bhāraṃgīko varṇana
bhārgī gardabhaśākaś ca phaṃjī cāṃgāravallarī
varco brāhmaṇayaṣṭiś ca vātāriḥ kāsajit param
padmāyaṣṭiś ca bhāraṃgī surupā bhṛṃgajā tathā
bhramareṣṭā śakramātā barbaro rājanāmake
barbarako śukramātā kāsaghnī bhārgavāgraṇī
proktā dhanvanighaṃṭe ʼtha mahāgardabhagandhikā
bhaṃgurā bhṛgujā caiva pālindī bhārgaparvaṇī
kaiyadeve dravyaratne dvijeti parikīrtitāḥ (exp. 1a1–10)

End

auṣadhiprayoga
Bhāraṃgīko jarā, suṭho, inko cūrṇa, adivāko rasa miśrī milāi khānu dama harāuṃcha
Bhāraṃgīko ālo jarā tāto pānimā ghoṭi śiramā lepa garnu mastakaśūla harāuṃcha
Bhāraṃgīko munā usini pāni pyunu kṛmiroga dūra huncha
bhāraṃgamūla, aṇerako jarā inako cūrṇa ghyumā muchi khānu vaṃṣaṇasthānako vāyu śuddha huncha
(5) Bhāraṃgīko jarā, riṭhāko rasa pidhi sarpale ṭokeko ṭhāumā lepa lāunu pheri yasailāi veglai pidhi khānu sarpako viṣa harāucha māthibāṭa ghyu bhāta khānu ākhāmā ghyu hālanu shī (!) udayadeva (exp. 1a49–59)

Microfilm Details

Reel No. A 951/45

Date of Filming 15-10-84

Exposures 2

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 02-12-2003